ᩋᩁᩉᩴ, ᩈᨾᩜᩣᩈᨾ᩠ᨻᩩᨴᩮ᩠ᨵᩤ, ᨽᨣᩅᩤ,Arahaṃ, sammāsambuddho, bhagavā,世尊是阿拉汉, 正自觉者,
ᨻᩩᨴ᩠ᨵᩴ ᨽᨣᩅᨶ᩠ᨲᩴ ᩋᨽᩥᩅᩤᨴᩮᨾᩥ.Buddhaṃ bhagavantaṃ abhivādemi.我礼敬佛陀、世尊! (一拜)
ᩈ᩠ᩅᩣᨠ᩠ᨡᩣᨲᩮᩣ ᨽᨣᩅᨲᩣ ᨵᨾᩮᩜᩣ ᨵᨾᩜᩴ ᨶᨾᩔᩣᨾᩥ.Svākkhāto bhagavatā dhammo Dhammaṃ namassāmi.法是被世尊宣说的, 我礼敬法! (一拜)
ᩈᩩᨷ᩠ᨷᨭᩥᨷᨶᩮᩣ᩠ᨶ ᨽᨣᩅᨲᩮᩣ ᩈᩣᩅᨠᩈᩘᨥᩮᩣ, ᩈᩘᨥᩴ ᨶᨾᩣᨾᩥ.Suppaṭipanno Bhagavato sāvakasaṅgho, Saṅghaṃ namāmi.世尊的弟子僧团是善行道者, 我礼敬僧! (一拜)
ᩈᨾᨶᩣ᩠ᨲ ᨧᨠ᩠ᨠᩅᩤᩊᩮᩈᩩ, ᩋᨲᩕᩣᨣᨧ᩠ᨨᨶ᩠ᨲᩩ ᨴᩮᩅᨲᩣ,Samantā cakkavāḷesu, atrāgacchantu devatā,整个轮围世界的诸天神来此
ᩈᨴ᩠ᨵᨾ᩠ᨾᩴ ᨾᩩᨶᩥᩁᩣᨩᩔ, ᩈᩩᨱᨶ᩠ᨲᩩ ᩈᨣ᩠ᨣᨾᩮᩣᨠ᩠ᨡᨴᩴ .Saddhammaṃ munirājassa, suṇantu saggamokkhadaṃ .聆听圣者王的导向升天与解脱的正法
ᨷᨭᩛᩣᨶᩔᩅᨱᨠᩣᩃᩮᩣ ᩋᨿᩴ ᨽᨴᨶᩣ᩠ᨲ.(×3)paṭṭhānassavaṇakālo ayaṃ bhadantā.(×3)大德们,这是聆听paṭṭhāna(24缘)的时间了
ᨶᨾᩮᩣ ᨲᩔ ᨽᨣᩅᨲᩮᩣ ᩋᩁᩉᨲᩮᩣ ᩈᨾᩜᩣ ᩈᨾ᩠ᨻᩩᨴ᩠ᨵᩔ! (x3)Namo tassa bhagavato arahato sammāsambuddhassa! (x3)礼敬彼世尊, 阿拉汉, 正自觉者!(三遍)
ᩉᩮᨲᩩᨷᨧ᩠ᨧᨿᩮᩣ , ᩋᩣᩁᨾᩜᨱᨷᨧ᩠ᨧᨿᩮᩣ, ᩋᨵᩥᨷᨲᩥᨷᨧ᩠ᨧᨿᩮᩣ,Hetupaccayo , ārammaṇapaccayo, adhipatipaccayo,因缘,所缘缘,增上缘
ᩋᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᩣ, ᩈᨾᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᩣ, ᩈᩉᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᩣ,anantarapaccayo, samanantarapaccayo, sahajātapaccayo,无间缘,等无间缘,倶生缘
ᩋᨬ᩠ᨬᨾᨬ᩠ᨬᨷᨧ᩠ᨧᨿᩮᩣ, ᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᩣ, ᩏᨷᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᩣ,aññamaññapaccayo, nissayapaccayo, upanissayapaccayo,相互缘,依止缘,亲依止缘
ᨷᩩᩁᩮᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᩣ, ᨷᨧ᩠ᨨᩣᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᩣ, ᩋᩣᩈᩮᩅᨶᨷᨧ᩠ᨧᨿᩮᩣ,purejātapaccayo, pacchājātapaccayo, āsevanapaccayo,前生缘,后生缘,重复缘
ᨠᨾᩜᨷᨧ᩠ᨧᨿᩮᩣ, ᩅᩥᨷᩤᨠᨷᨧ᩠ᨧᨿᩮᩣ, ᩋᩣᩉᩣᩁᨷᨧ᩠ᨧᨿᩮᩣ, ᩍᨶᩕ᩠ᨴᩥᨿᨷᨧ᩠ᨧᨿᩮᩣ,kammapaccayo, vipākapaccayo, āhārapaccayo, indriyapaccayo,业缘,果缘,食缘,根缘
ᨫᩣᨶᨷᨧ᩠ᨧᨿᩮᩣ, ᨾᨣ᩠ᨣᨷᨧ᩠ᨧᨿᩮᩣ, ᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨷᨧ᩠ᨧᨿᩮᩣ, ᩅᩥᨷ᩠ᨷᨿᩩᨲ᩠ᨲᨷᨧ᩠ᨧᨿᩮᩣ,jhānapaccayo, maggapaccayo, sampayuttapaccayo, vippayuttapaccayo,禅缘,道缘,俱相应缘,离相应缘
ᩋᨲ᩠ᨳᩥᨷᨧ᩠ᨧᨿᩮᩣ, ᨶᨲ᩠ᨳᩥᨷᨧ᩠ᨧᨿᩮᩣ, ᩅᩥᨣᨲᨷᨧ᩠ᨧᨿᩮᩣ, ᩋᩅᩥᨣᨲᨷᨧ᩠ᨧᨿᩮᩣ.atthipaccayo, natthipaccayo, vigatapaccayo, avigatapaccayo.有缘,无有缘,离去缘,不离去缘
ᩉᩮᨲᩪ ᩉᩮᨲᩩᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᩴ ᨵᨾᩜᩣᨶᩴhetū hetusampayuttakānaṃ dhammānaṃ因对因相应诸法
ᨲᩴᩈᨾᩩᨭᩛᩣᨶᩣᨶᨬ᩠ᨧ ᩁᩪᨷᩤᨶᩴ ᩉᩮᨲᩩᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.及由它而生起的诸色以因缘为缘。
ᩁᩪᨷᩤᨿᨲᨶᩴ ᨧᨠ᩠ᨡᩩᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣrūpāyatanaṃ cakkhuviññāṇadhātuyā色处对眼识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᩣᩁᨾᩜᨱᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo.及其相应诸法以所缘缘为缘。
ᩈᨴ᩠ᨴᩤᨿᨲᨶᩴ ᩈᩮᩣᨲᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣSaddāyatanaṃ sotaviññāṇadhātuyā声处对耳识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᩣᩁᨾᩜᨱᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo.及其相应诸法以所缘缘为缘。
ᨣᨶᩣ᩠ᨵᨿᨲᨶᩴ ᨥᩣᨶᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣGandhāyatanaṃ ghānaviññāṇadhātuyā香处对鼻识
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᩣᩁᨾᩜᨱᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo.界及其相应诸法以所缘缘为缘。
ᩁᩈᩣᨿᨲᨶᩴ ᨩᩥᩅ᩠ᩉᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣRasāyatanaṃ jivhāviññāṇadhātuyā味处对舌识界及其相应
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᩣᩁᨾᩜᨱᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo.诸法以所缘缘为缘。
ᨹᩮᩣᨭᩛᨻ᩠ᨻᩣᨿᨲᨶᩴ ᨠᩣᨿᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣPhoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā触处对身识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᩣᩁᨾᩜᨱᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo.及其相应诸法以所缘缘为缘。
ᩁᩪᨷᩤᨿᨲᨶᩴ ᩈᨴ᩠ᨴᩤᨿᨲᨶᩴ ᨣᨶᩣ᩠ᨵᨿᨲᨶᩴ ᩁᩈᩣᨿᨲᨶᩴ ᨹᩮᩣᨭᩛᨻ᩠ᨻᩣᨿᨲᨶᩴ ᨾᨶᩮᩣᨵᩤᨲᩩᨿᩣ Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā 色处、声处、香处、味处、触处对意界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᩣᩁᨾᩜᨱᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo.及其相应诸法以所缘缘为缘;
ᩈᨻᩮ᩠ᨻ ᨵᨾᩜᩣ ᨾᨶᩮᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣSabbe dhammā manoviññāṇadhātuyā一切诸法对意识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᩣᩁᨾᩜᨱᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo.及其相应诸法以所缘缘为缘。
ᨿᩴ ᨿᩴ ᨵᨾᩜᩴ ᩋᩣᩁᨻ᩠ᨽYaṃ yaṃ dhammaṃ ārabbha只要缘于某些法
ᨿᩮ ᨿᩮ ᨵᨾᩜᩣ ᩏᨷ᩠ᨷᨩ᩠ᨩᨶ᩠ᨲᩥ ᨧᩥᨲ᩠ᨲᨧᩮᨲᩈᩥᨠᩣ ᨵᨾᩜᩣ,ye ye dhammā uppajjanti cittacetasikā dhammā,而产生那些心、心所法的诸法,
ᨲᩮ ᨲᩮ ᨵᨾᩜᩣ ᨲᩮᩈᩴ ᨲᩮᩈᩴ ᨵᨾᩜᩣᨶᩴ ᩋᩣᩁᨾᩜᨱᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.te te dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayena paccayo.这些法对那些法即以所缘缘为缘。
ᨨᨶᩣ᩠ᨴᨵᩥᨷᨲᩥ ᨨᨶ᩠ᨴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᩴ ᨵᨾᩜᩣᨶᩴchandādhipati chandasampayuttakānaṃ dhammānaṃ欲增上对欲相应诸法
ᨲᩴᩈᨾᩩᨭᩛᩣᨶᩣᨶᨬ᩠ᨧ ᩁᩪᨷᩤᨶᩴ ᩋᨵᩥᨷᨲᩥᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.及由它而生起的诸色以增上缘为缘。
ᩅᩦᩁᩥᨿᩣᨵᩥᨷᨲᩥ ᩅᩦᩁᩥᨿᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᩴ ᨵᨾᩜᩣᨶᩴVīriyādhipati vīriyasampayuttakānaṃ dhammānaṃ精进增上对精进相应诸法
ᨲᩴᩈᨾᩩᨭᩛᩣᨶᩣᨶᨬ᩠ᨧ ᩁᩪᨷᩤᨶᩴ ᩋᨵᩥᨷᨲᩥᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.及由它而生起的诸色以增上缘为缘。
ᨧᩥᨲ᩠ᨲᩣᨵᩥᨷᨲᩥ ᨧᩥᨲ᩠ᨲᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᩴ ᨵᨾᩜᩣᨶᩴCittādhipati cittasampayuttakānaṃ dhammānaṃ心增上对心相应诸法
ᨲᩴᩈᨾᩩᨭᩛᩣᨶᩣᨶᨬ᩠ᨧ ᩁᩪᨷᩤᨶᩴ ᩋᨵᩥᨷᨲᩥᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.及由它而生起的诸色以增上缘为缘。
ᩅᩦᨾᩴᩈᩣᨵᩥᨷᨲᩥ ᩅᩦᨾᩴᩈᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᩴ ᨵᨾᩜᩣᨶᩴVīmaṃsādhipati vīmaṃsasampayuttakānaṃ dhammānaṃ观增上对观相应诸法
ᨲᩴᩈᨾᩩᨭᩛᩣᨶᩣᨶᨬ᩠ᨧ ᩁᩪᨷᩤᨶᩴ ᩋᨵᩥᨷᨲᩥᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.及由它而生起的诸色以增上缘为缘。
ᨿᩴ ᨿᩴ ᨵᨾᩜᩴ ᨣᩁᩩᩴ ᨠᨲ᩠ᩅᩣYaṃ yaṃ dhammaṃ garuṃ katvā只要因尊重某些法
ᨿᩮ ᨿᩮ ᨵᨾᩜᩣ ᩏᨷ᩠ᨷᨩ᩠ᨩᨶ᩠ᨲᩥ ᨧᩥᨲ᩠ᨲᨧᩮᨲᩈᩥᨠᩣ ᨵᨾᩜᩣ,ye ye dhammā uppajjanti cittacetasikā dhammā,而产生那些心、心所法的诸法,
ᨲᩮ ᨲᩮ ᨵᨾᩜᩣ ᨲᩮᩈᩴ ᨲᩮᩈᩴ ᨵᨾᩜᩣᨶᩴ ᩋᨵᩥᨷᨲᩥᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.te te dhammā tesaṃ tesaṃ dhammānaṃ adhipatipaccayena paccayo.这些法对那些法即以增上缘为缘。
ᨧᨠ᩠ᨡᩩᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩ ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣ ᨧ ᨵᨾᩜᩣ ᨾᨶᩮᩣᨵᩤᨲᩩᨿᩣ cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā 眼识界及其相应诸法对意界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.及其相应诸法以无间缘为缘;
ᨾᨶᩮᩣᨵᩤᨲᩩ ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣ ᨧ ᨵᨾᩜᩣ ᨾᨶᩮᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣManodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā意界及其相应诸法对意识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.及其相应诸法以无间缘为缘。
ᩈᩮᩣᨲᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩ ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣ ᨧ ᨵᨾᩜᩣ ᨾᨶᩮᩣᨵᩤᨲᩩᨿᩣ Sotaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā 耳识界及其相应诸法对意界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.及其相应诸法以无间缘为缘;
ᨾᨶᩮᩣᨵᩤᨲᩩ ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣ ᨧ ᨵᨾᩜᩣ ᨾᨶᩮᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣManodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā意界及其相应诸法对意识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.及其相应诸法以无间缘为缘。
ᨥᩣᨶᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩ ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣ ᨧ ᨵᨾᩜᩣ ᨾᨶᩮᩣᨵᩤᨲᩩᨿᩣ Ghānaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā 鼻识界及其相应诸法对意界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.及其相应诸法以无间缘为缘;
ᨾᨶᩮᩣᨵᩤᨲᩩ ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣ ᨧ ᨵᨾᩜᩣ ᨾᨶᩮᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣManodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā意界及其相应诸法对意识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.及其相应诸法以无间缘为缘。
ᨩᩥᩅ᩠ᩉᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩ ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣ ᨧ ᨵᨾᩜᩣ ᨾᨶᩮᩣᨵᩤᨲᩩᨿᩣ Jivhāviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā 舌识界及其相应诸法对意界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.及其相应诸法以无间缘为缘;
ᨾᨶᩮᩣᨵᩤᨲᩩ ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣ ᨧ ᨵᨾᩜᩣ ᨾᨶᩮᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣManodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā意界及其相应诸法对意识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.及其相应诸法以无间缘为缘。
ᨠᩣᨿᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩ ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣ ᨧ ᨵᨾᩜᩣ ᨾᨶᩮᩣᨵᩤᨲᩩᨿᩣ Kāyaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā 身识界及其相应诸法对意界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.及其相应诸法以无间缘为缘;
ᨾᨶᩮᩣᨵᩤᨲᩩ ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣ ᨧ ᨵᨾᩜᩣ ᨾᨶᩮᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣManodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā意界及其相应诸法对意识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.及其相应诸法以无间缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᨠᩩᩈᩃᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ 前前诸善法对后后
ᨠᩩᩈᩃᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩋᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.kusalānaṃ dhammānaṃ anantarapaccayena paccayo.诸善法以无间缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᨠᩩᩈᩃᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ 前前诸善法对后后
ᩋᨻ᩠ᨿᩣᨠᨲᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩋᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.abyākatānaṃ dhammānaṃ anantarapaccayena paccayo.诸无记法以无间缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᩋᨠᩩᩈᩃᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ 前前诸不善法对后后
ᩋᨠᩩᩈᩃᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩋᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.akusalānaṃ dhammānaṃ anantarapaccayena paccayo.诸不善法以无间缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᩋᨠᩩᩈᩃᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ 前前诸不善法对后后
ᩋᨻ᩠ᨿᩣᨠᨲᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩋᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.abyākatānaṃ dhammānaṃ anantarapaccayena paccayo.诸无记法以无间缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᩋᨻ᩠ᨿᩣᨠᨲᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ 前前诸无记法对后后
ᩋᨻ᩠ᨿᩣᨠᨲᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩋᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.abyākatānaṃ dhammānaṃ anantarapaccayena paccayo.诸无记法以无间缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᩋᨻ᩠ᨿᩣᨠᨲᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ 前前诸无记法对后后
ᨠᩩᩈᩃᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩋᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.kusalānaṃ dhammānaṃ anantarapaccayena paccayo.诸善法以无间缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᩋᨻ᩠ᨿᩣᨠᨲᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ 前前诸无记法对后后
ᩋᨠᩩᩈᩃᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩋᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.akusalānaṃ dhammānaṃ anantarapaccayena paccayo.诸不善法以无间缘为缘。
ᨿᩮᩈᩴ ᨿᩮᩈᩴ ᨵᨾᩜᩣᨶᩴ ᩋᨶᨶ᩠ᨲᩁᩣYesaṃ yesaṃ dhammānaṃ anantarā只要[紧随着]某些法而无间断地
ᨿᩮ ᨿᩮ ᨵᨾᩜᩣ ᩏᨷ᩠ᨷᨩ᩠ᨩᨶ᩠ᨲᩥ ᨧᩥᨲ᩠ᨲᨧᩮᨲᩈᩥᨠᩣ ᨵᨾᩜᩣ,ye ye dhammā uppajjanti cittacetasikā dhammā,产生那些心、心所法的诸法,
ᨲᩮ ᨲᩮ ᨵᨾᩜᩣ ᨲᩮᩈᩴ ᨲᩮᩈᩴ ᨵᨾᩜᩣᨶᩴ ᩋᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.te te dhammā tesaṃ tesaṃ dhammānaṃ anantarapaccayena paccayo.这些法对那些法即以无间缘为缘。
ᨧᨠ᩠ᨡᩩᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩ ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣ ᨧ ᨵᨾᩜᩣ ᨾᨶᩮᩣᨵᩤᨲᩩᨿᩣ cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā 眼识界及其相应诸法对意界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩈᨾᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo.及其相应诸法以等无间缘为缘;
ᨾᨶᩮᩣᨵᩤᨲᩩ ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣ ᨧ ᨵᨾᩜᩣ ᨾᨶᩮᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣManodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā意界及其相应诸法对意识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩈᨾᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo.及其相应诸法以等无间缘为缘。
ᩈᩮᩣᨲᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩ ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣ ᨧ ᨵᨾᩜᩣ ᨾᨶᩮᩣᨵᩤᨲᩩᨿᩣ Sotaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā 耳识界及其相应诸法对意界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩈᨾᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo.及其相应诸法以等无间缘为缘;
ᨾᨶᩮᩣᨵᩤᨲᩩ ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣ ᨧ ᨵᨾᩜᩣ ᨾᨶᩮᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣManodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā意界及其相应诸法对意识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩈᨾᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo.及其相应诸法以等无间缘为缘。
ᨥᩣᨱᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩ ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣ ᨧ ᨵᨾᩜᩣ ᨾᨶᩮᩣᨵᩤᨲᩩᨿᩣ Ghāṇaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā 鼻识界及其相应诸法对意界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩈᨾᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ .taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo .及其相应诸法以等无间缘为缘;
ᨾᨶᩮᩣᨵᩤᨲᩩ ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣ ᨧ ᨵᨾᩜᩣ ᨾᨶᩮᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣManodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā意界及其相应诸法对意识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩈᨾᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo.及其相应诸法以等无间缘为缘。
ᨩᩥᩅ᩠ᩉᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩ ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣ ᨧ ᨵᨾᩜᩣ ᨾᨶᩮᩣᨵᩤᨲᩩᨿᩣ Jivhāviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā 舌识界及其相应诸法对意界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩈᨾᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo.及其相应诸法以等无间缘为缘;
ᨾᨶᩮᩣᨵᩤᨲᩩ ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣ ᨧ ᨵᨾᩜᩣ ᨾᨶᩮᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣManodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā意界及其相应诸法对意识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩈᨾᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo.及其相应诸法以等无间缘为缘。
ᨠᩣᨿᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩ ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣ ᨧ ᨵᨾᩜᩣ ᨾᨶᩮᩣᨵᩤᨲᩩᨿᩣ Kāyaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā 身识界及其相应诸法对意界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩈᨾᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo.及其相应诸法以等无间缘为缘;
ᨾᨶᩮᩣᨵᩤᨲᩩ ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣ ᨧ ᨵᨾᩜᩣ ᨾᨶᩮᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣManodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā意界及其相应诸法对意识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩈᨾᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo.及其相应诸法以等无间缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᨠᩩᩈᩃᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ 前前诸善法对后后
ᨠᩩᩈᩃᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩈᨾᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.kusalānaṃ dhammānaṃ samanantarapaccayena paccayo.诸善法以等无间缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᨠᩩᩈᩃᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ 前前诸善法对后后
ᩋᨻ᩠ᨿᩣᨠᨲᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩈᨾᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo.诸无记法以等无间缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᩋᨠᩩᩈᩃᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ 前前诸不善法对后后
ᩋᨠᩩᩈᩃᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩈᨾᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.akusalānaṃ dhammānaṃ samanantarapaccayena paccayo.诸不善法以等无间缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᩋᨠᩩᩈᩃᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ 前前诸不善法对后后
ᩋᨻ᩠ᨿᩣᨠᨲᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩈᨾᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo.诸无记法以等无间缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᩋᨻ᩠ᨿᩣᨠᨲᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ 前前诸无记法对后后
ᩋᨻ᩠ᨿᩣᨠᨲᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩈᨾᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo.诸无记法以等无间缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᩋᨻ᩠ᨿᩣᨠᨲᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ 前前诸无记法对后后
ᨠᩩᩈᩃᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩈᨾᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.kusalānaṃ dhammānaṃ samanantarapaccayena paccayo.诸善法以等无间缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᩋᨻ᩠ᨿᩣᨠᨲᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ 前前诸无记法对后后
ᩋᨠᩩᩈᩃᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩈᨾᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.akusalānaṃ dhammānaṃ samanantarapaccayena paccayo.诸不善法以等无间缘为缘。
ᨿᩮᩈᩴ ᨿᩮᩈᩴ ᨵᨾᩜᩣᨶᩴ ᩈᨾᨶᨶ᩠ᨲᩁᩣYesaṃ yesaṃ dhammānaṃ samanantarā只要[紧随着]某些法而完全无间断地
ᨿᩮ ᨿᩮ ᨵᨾᩜᩣ ᩏᨷ᩠ᨷᨩ᩠ᨩᨶ᩠ᨲᩥ ᨧᩥᨲ᩠ᨲᨧᩮᨲᩈᩥᨠᩣ ᨵᨾᩜᩣ,ye ye dhammā uppajjanti cittacetasikā dhammā,产生那些心、心所法的诸法,
ᨲᩮ ᨲᩮ ᨵᨾᩜᩣ ᨲᩮᩈᩴ ᨲᩮᩈᩴ ᨵᨾᩜᩣᨶᩴ ᩈᨾᨶᨶ᩠ᨲᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.te te dhammā tesaṃ tesaṃ dhammānaṃ samanantarapaccayena paccayo.这些法对那些法即以等无间缘为缘。
ᨧᨲ᩠ᨲᩣᩁᩮᩣ ᨡᨶᩣ᩠ᨵ ᩋᩁᩪᨷᩥᨶᩮᩣ ᩋᨬ᩠ᨬᨾᨬ᩠ᨬᩴ ᩈᩉᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.cattāro khandhā arūpino aññamaññaṃ sahajātapaccayena paccayo.四种非色蕴互相以俱生缘为缘。
ᨧᨲ᩠ᨲᩣᩁᩮᩣ ᨾᩉᩣᨽᩪᨲᩣ ᩋᨬ᩠ᨬᨾᨬ᩠ᨬᩴ ᩈᩉᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.Cattāro mahābhūtā aññamaññaṃ sahajātapaccayena paccayo.四大种互相以俱生缘为缘。
ᩒᨠ᩠ᨠᨶ᩠ᨲᩥᨠ᩠ᨡᨱᩮ ᨶᩣᨾᩁᩪᨷᩴ ᩋᨬ᩠ᨬᨾᨬ᩠ᨬᩴ ᩈᩉᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.Okkantikkhaṇe nāmarūpaṃ aññamaññaṃ sahajātapaccayena paccayo.入胎刹那的名色互相以俱生缘为缘。
ᨧᩥᨲ᩠ᨲᨧᩮᨲᩈᩥᨠᩣ ᨵᨾᩜᩣ ᨧᩥᨲ᩠ᨲᩈᨾᩩᨭᩛᩣᨶᩣᨶᩴ ᩁᩪᨷᩤᨶᩴ ᩈᩉᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.Cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo.心、心所法与由心而生起的诸色以俱生缘为缘。
ᨾᩉᩣᨽᩪᨲᩣ ᩏᨷᩤᨴᩤᩁᩪᨷᩤᨶᩴ ᩈᩉᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.Mahābhūtā upādārūpānaṃ sahajātapaccayena paccayo.大种与诸所造色以俱生缘为缘。
ᩁᩪᨷᩥᨶᩮᩣ ᨵᨾᩜᩣ ᩋᩁᩪᨷᩦᨶᩴ ᨵᨾᩜᩣᨶᩴ ᨠᩥᨬ᩠ᨧᩥ ᨠᩣᩃᩮ ᩈᩉᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ,Rūpino dhammā arūpīnaṃ dhammānaṃ kiñci kāle sahajātapaccayena paccayo,诸色法与诸非色法有时以俱生缘为缘,
ᨠᩥᨬ᩠ᨧᩥ ᨠᩣᩃᩮ ᨶ ᩈᩉᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.kiñci kāle na sahajātapaccayena paccayo.有时不以俱生缘为缘。
ᨧᨲ᩠ᨲᩣᩁᩮᩣ ᨡᨶᩣ᩠ᨵ ᩋᩁᩪᨷᩥᨶᩮᩣ ᩋᨬ᩠ᨬᨾᨬ᩠ᨬᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.cattāro khandhā arūpino aññamaññapaccayena paccayo.四种非色蕴以相互缘为缘。
ᨧᨲ᩠ᨲᩣᩁᩮᩣ ᨾᩉᩣᨽᩪᨲᩣ ᩋᨬ᩠ᨬᨾᨬ᩠ᨬᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.Cattāro mahābhūtā aññamaññapaccayena paccayo.四大种以相互缘为缘。
ᩒᨠ᩠ᨠᨶ᩠ᨲᩥᨠ᩠ᨡᨱᩮ ᨶᩣᨾᩁᩪᨷᩴ ᩋᨬ᩠ᨬᨾᨬ᩠ᨬᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.Okkantikkhaṇe nāmarūpaṃ aññamaññapaccayena paccayo.入胎刹那的名色以相互缘为缘。
ᨧᨲ᩠ᨲᩣᩁᩮᩣ ᨡᨶᩣ᩠ᨵ ᩋᩁᩪᨷᩥᨶᩮᩣ ᩋᨬ᩠ᨬᨾᨬ᩠ᨬᩴ ᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.cattāro khandhā arūpino aññamaññaṃ nissayapaccayena paccayo.四种非色蕴互相以依止缘为缘。
ᨧᨲ᩠ᨲᩣᩁᩮᩣ ᨾᩉᩣᨽᩪᨲᩣ ᩋᨬ᩠ᨬᨾᨬ᩠ᨬᩴ ᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.Cattāro mahābhūtā aññamaññaṃ nissayapaccayena paccayo.四大种互相以依止缘为缘。
ᩒᨠ᩠ᨠᨶ᩠ᨲᩥᨠ᩠ᨡᨱᩮ ᨶᩣᨾᩁᩪᨷᩴ ᩋᨬ᩠ᨬᨾᨬ᩠ᨬᩴ ᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.Okkantikkhaṇe nāmarūpaṃ aññamaññaṃ nissayapaccayena paccayo.入胎刹那的名色互相以依止缘为缘。
ᨧᩥᨲ᩠ᨲᨧᩮᨲᩈᩥᨠᩣ ᨵᨾᩜᩣ ᨧᩥᨲ᩠ᨲᩈᨾᩩᨭᩛᩣᨶᩣᨶᩴ ᩁᩪᨷᩤᨶᩴ ᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.Cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo.心、心所法对由心而生起的诸色以依止缘为缘。
ᨾᩉᩣᨽᩪᨲᩣ ᩏᨷᩤᨴᩤᩁᩪᨷᩤᨶᩴ ᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.Mahābhūtā upādārūpānaṃ nissayapaccayena paccayo.大种对诸所造色以依止缘为缘。
ᨧᨠ᩠ᨡᩣᨿᨲᨶᩴ ᨧᨠ᩠ᨡᩩᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣCakkhāyatanaṃ cakkhuviññāṇadhātuyā眼处对眼识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo.及其相应诸法以依止缘为缘。
ᩈᩮᩣᨲᩣᨿᨲᨶᩴ ᩈᩮᩣᨲᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣSotāyatanaṃ sotaviññāṇadhātuyā耳处对耳识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo.及其相应诸法以依止缘为缘。
ᨥᩣᨶᩣᨿᨲᨶᩴ ᨥᩣᨶᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣGhānāyatanaṃ ghānaviññāṇadhātuyā鼻处对鼻识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo.及其相应诸法以依止缘为缘。
ᨩᩥᩅ᩠ᩉᩣᨿᨲᨶᩴ ᨩᩥᩅ᩠ᩉᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣJivhāyatanaṃ jivhāviññāṇadhātuyā舌处对舌识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo.及其相应诸法以依止缘为缘。
ᨠᩣᨿᩣᨿᨲᨶᩴ ᨠᩣᨿᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣKāyāyatanaṃ kāyaviññāṇadhātuyā身处对身识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo.及其相应诸法以依止缘为缘。
ᨿᩴ ᩁᩪᨷᩴ ᨶᩥᩔᩣᨿ ᨾᨶᩮᩣᨵᩤᨲᩩ ᨧ ᨾᨶᩮᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩ ᨧ ᩅᨲ᩠ᨲᨶ᩠ᨲᩥ,Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti,若依于色而转起的意界和意识界,
ᨲᩴ ᩁᩪᨷᩴ ᨾᨶᩮᩣᨵᩤᨲᩩᨿᩣ ᨧ ᨾᨶᩮᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣ ᨧ taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca 该色对意界、意识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo.及其相应诸法即以依止缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᨠᩩᩈᩃᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ 前前诸善法对后后
ᨠᩩᩈᩃᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩏᨷᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.kusalānaṃ dhammānaṃ upanissayapaccayena paccayo.诸善法以亲依止缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᨠᩩᩈᩃᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ 前前诸善法对后后
ᩋᨠᩩᩈᩃᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᨠᩮᩈᨬ᩠ᨧᩥ ᩏᨷᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.akusalānaṃ dhammānaṃ kesañci upanissayapaccayena paccayo.诸不善法有时以亲依止缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᨠᩩᩈᩃᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ 前前诸善法对后后
ᩋᨻ᩠ᨿᩣᨠᨲᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩏᨷᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.abyākatānaṃ dhammānaṃ upanissayapaccayena paccayo.诸无记法以亲依止缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᩋᨠᩩᩈᩃᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ 前前诸不善法对后后
ᩋᨠᩩᩈᩃᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩏᨷᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.akusalānaṃ dhammānaṃ upanissayapaccayena paccayo.诸不善法以亲依止缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᩋᨠᩩᩈᩃᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ 前前诸不善法对后后
ᨠᩩᩈᩃᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᨠᩮᩈᨬ᩠ᨧᩥ ᩏᨷᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.kusalānaṃ dhammānaṃ kesañci upanissayapaccayena paccayo.诸善法有时以亲依止缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᩋᨠᩩᩈᩃᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ 前前诸不善法对后后
ᩋᨻ᩠ᨿᩣᨠᨲᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩏᨷᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.abyākatānaṃ dhammānaṃ upanissayapaccayena paccayo.诸无记法以亲依止缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᩋᨻ᩠ᨿᩣᨠᨲᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ 前前诸无记法对后后
ᩋᨻ᩠ᨿᩣᨠᨲᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩏᨷᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ .abyākatānaṃ dhammānaṃ upanissayapaccayena paccayo .诸无记法以亲依止缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᩋᨻ᩠ᨿᩣᨠᨲᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ 前前诸无记法对后后
ᨠᩩᩈᩃᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩏᨷᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.kusalānaṃ dhammānaṃ upanissayapaccayena paccayo.诸善法以亲依止缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᩋᨻ᩠ᨿᩣᨠᨲᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ 前前诸无记法对后后
ᩋᨠᩩᩈᩃᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩏᨷᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.akusalānaṃ dhammānaṃ upanissayapaccayena paccayo.诸不善法以亲依止缘为缘。
ᩏᨲᩩᨽᩮᩣᨩᨶᨾ᩠ᨷᩥ ᩏᨷᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.Utubhojanampi upanissayapaccayena paccayo.时节、食物也以亲依止缘为缘,
ᨷᩩᨣ᩠ᨣᩃᩮᩣᨷᩥ ᩏᨷᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.Puggalopi upanissayapaccayena paccayo.人也以亲依止缘为缘,
ᩈᩮᨶᩣᩈᨶᨾ᩠ᨷᩥ ᩏᨷᨶᩥᩔᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.Senāsanampi upanissayapaccayena paccayo.坐卧处也以亲依止缘为缘。
ᨧᨠ᩠ᨡᩣᨿᨲᨶᩴ ᨧᨠ᩠ᨡᩩᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣcakkhāyatanaṃ cakkhuviññāṇadhātuyā眼处对眼识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᨷᩩᩁᩮᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.及其相应诸法以前生缘为缘。
ᩈᩮᩣᨲᩣᨿᨲᨶᩴ ᩈᩮᩣᨲᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣSotāyatanaṃ sotaviññāṇadhātuyā耳处对耳识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᨷᩩᩁᩮᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.及其相应诸法以前生缘为缘。
ᨥᩣᨶᩣᨿᨲᨶᩴ ᨥᩣᨶᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣGhānāyatanaṃ ghānaviññāṇadhātuyā鼻处对鼻识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᨷᩩᩁᩮᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.及其相应诸法以前生缘为缘。
ᨩᩥᩅ᩠ᩉᩣᨿᨲᨶᩴ ᨩᩥᩅ᩠ᩉᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣJivhāyatanaṃ jivhāviññāṇadhātuyā舌处对舌识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᨷᩩᩁᩮᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.及其相应诸法以前生缘为缘。
ᨠᩣᨿᩣᨿᨲᨶᩴ ᨠᩣᨿᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣKāyāyatanaṃ kāyaviññāṇadhātuyā身处对身识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᨷᩩᩁᩮᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.及其相应诸法以前生缘为缘。
ᩁᩪᨷᩤᨿᨲᨶᩴ ᨧᨠ᩠ᨡᩩᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣRūpāyatanaṃ cakkhuviññāṇadhātuyā色处对眼识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᨷᩩᩁᩮᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.及其相应诸法以前生缘为缘。
ᩈᨴ᩠ᨴᩤᨿᨲᨶᩴ ᩈᩮᩣᨲᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣSaddāyatanaṃ sotaviññāṇadhātuyā声处对耳识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᨷᩩᩁᩮᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.及其相应诸法以前生缘为缘。
ᨣᨶᩣ᩠ᨵᨿᨲᨶᩴ ᨥᩣᨶᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣGandhāyatanaṃ ghānaviññāṇadhātuyā香处对鼻识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᨷᩩᩁᩮᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.及其相应诸法以前生缘为缘。
ᩁᩈᩣᨿᨲᨶᩴ ᨩᩥᩅ᩠ᩉᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣRasāyatanaṃ jivhāviññāṇadhātuyā味处对舌识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᨷᩩᩁᩮᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.及其相应诸法以前生缘为缘。
ᨹᩮᩣᨭᩛᨻ᩠ᨻᩣᨿᨲᨶᩴ ᨠᩣᨿᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣPhoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā触处对身识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᨷᩩᩁᩮᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.及其相应诸法以前生缘为缘。
ᩁᩪᨷᩤᨿᨲᨶᩴ ᩈᨴ᩠ᨴᩤᨿᨲᨶᩴ ᨣᨶᩣ᩠ᨵᨿᨲᨶᩴ ᩁᩈᩣᨿᨲᨶᩴ ᨹᩮᩣᨭᩛᨻ᩠ᨻᩣᨿᨲᨶᩴ ᨾᨶᩮᩣᨵᩤᨲᩩᨿᩣ Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā 色处、声处、香处、味处、触处对意界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᨷᩩᩁᩮᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.及其相应诸法以前生缘为缘。
ᨿᩴ ᩁᩪᨷᩴ ᨶᩥᩔᩣᨿ ᨾᨶᩮᩣᨵᩤᨲᩩ ᨧ ᨾᨶᩮᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩ ᨧ ᩅᨲ᩠ᨲᨶ᩠ᨲᩥ,Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti,若依于色而转起的意界和意识界,
ᨲᩴ ᩁᩪᨷᩴ ᨾᨶᩮᩣᨵᩤᨲᩩᨿᩣ taṃ rūpaṃ manodhātuyā 该色对意界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᨷᩩᩁᩮᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.及其相应诸法即以前生缘为缘,
ᨾᨶᩮᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣmanoviññāṇadhātuyā 对意识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᨠᩥᨬ᩠ᨧᩥ ᨠᩣᩃᩮ ᨷᩩᩁᩮᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ,taṃsampayuttakānañca dhammānaṃ kiñci kāle purejātapaccayena paccayo,及其相应诸法有时以前生缘为缘,
ᨠᩥᨬ᩠ᨧᩥ ᨠᩣᩃᩮ ᨶ ᨷᩩᩁᩮᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.kiñci kāle na purejātapaccayena paccayo.有时不以前生缘为缘。
ᨷᨧ᩠ᨨᩣᨩᩣᨲᩣ ᨧᩥᨲ᩠ᨲᨧᩮᨲᩈᩥᨠᩣ ᨵᨾᩜᩣ ᨷᩩᩁᩮᨩᩣᨲᩔpacchājātā cittacetasikā dhammā purejātassa后生的心、心所法
ᩍᨾᩔ ᨠᩣᨿᩔ ᨷᨧ᩠ᨨᩣᨩᩣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.imassa kāyassa pacchājātapaccayena paccayo.对前生的这个身体以后生缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᨠᩩᩈᩃᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ 前前诸善法对后后
ᨠᩩᩈᩃᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩋᩣᩈᩮᩅᨶᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.kusalānaṃ dhammānaṃ āsevanapaccayena paccayo.诸善法以重复缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᩋᨠᩩᩈᩃᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ 前前诸不善法对后后
ᩋᨠᩩᩈᩃᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩋᩣᩈᩮᩅᨶᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.akusalānaṃ dhammānaṃ āsevanapaccayena paccayo.诸不善法以重复缘为缘。
ᨷᩩᩁᩥᨾᩣ ᨷᩩᩁᩥᨾᩣ ᨠᩥᩁᩥᨿᩣᨻ᩠ᨿᩣᨠᨲᩣ ᨵᨾᩜᩣ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ ᨷᨧ᩠ᨨᩥᨾᩣᨶᩴ Purimā purimā kiriyābyākatā dhammā pacchimānaṃ pacchimānaṃ 前前诸唯作无记法对后后
ᨠᩥᩁᩥᨿᩣᨻ᩠ᨿᩣᨠᨲᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩋᩣᩈᩮᩅᨶᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.kiriyābyākatānaṃ dhammānaṃ āsevanapaccayena paccayo.诸唯作无记法以重复缘为缘。
ᨠᩩᩈᩃᩣᨠᩩᩈᩃᩴ ᨠᨾᩜᩴ ᩅᩥᨷᩤᨠᩣᨶᩴ ᨡᨶᩣ᩠ᨵᨶᩴkusalākusalaṃ kammaṃ vipākānaṃ khandhānaṃ善、不善业对果报诸蕴
ᨠᨭᨲ᩠ᨲᩣ ᨧ ᩁᩪᨷᩤᨶᩴ ᨠᨾᩜᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.kaṭattā ca rūpānaṃ kammapaccayena paccayo.及被作(业生)诸色以业缘为缘。
ᨧᩮᨲᨶᩣ ᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᩴ ᨵᨾᩜᩣᨶᩴCetanā sampayuttakānaṃ dhammānaṃ思对相应诸法
ᨲᩴᩈᨾᩩᨭᩛᩣᨶᩣᨶᨬ᩠ᨧ ᩁᩪᨷᩤᨶᩴ ᨠᨾᩜᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.及由它而生起的诸色以业缘为缘。
ᩅᩥᨷᩤᨠᩣ ᨧᨲ᩠ᨲᩣᩁᩮᩣ ᨡᨶᩣ᩠ᨵ ᩋᩁᩪᨷᩥᨶᩮᩣ ᩋᨬ᩠ᨬᨾᨬ᩠ᨬᩴ ᩅᩥᨷᩤᨠᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.vipākā cattāro khandhā arūpino aññamaññaṃ vipākapaccayena paccayo.四种异熟非色蕴互相以异熟缘为缘。
ᨠᨻᩊᩦᨠᩣᩁᩮᩣ ᩋᩣᩉᩣᩁᩮᩣ ᩍᨾᩔ ᨠᩣᨿᩔ ᩋᩣᩉᩣᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo.团食对这个身体以食缘为缘。
ᩋᩁᩪᨷᩥᨶᩮᩣ ᩋᩣᩉᩣᩁᩣ ᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᩴ ᨵᨾᩜᩣᨶᩴArūpino āhārā sampayuttakānaṃ dhammānaṃ非色食对相应诸法
ᨲᩴᩈᨾᩩᨭᩛᩣᨶᩣᨶᨬ᩠ᨧ ᩁᩪᨷᩤᨶᩴ ᩋᩣᩉᩣᩁᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo.及由它而生起的诸色以食缘为缘。
ᨧᨠ᩠ᨡᩩᨶᩕ᩠ᨴᩥᨿᩴ ᨧᨠ᩠ᨡᩩᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣcakkhundriyaṃ cakkhuviññāṇadhātuyā眼根对眼识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩍᨶᩕ᩠ᨴᩥᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo.及其相应诸法以根缘为缘。
ᩈᩮᩣᨲᩥᨶᩕ᩠ᨴᩥᨿᩴ ᩈᩮᩣᨲᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣSotindriyaṃ sotaviññāṇadhātuyā耳根对耳识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩍᨶᩕ᩠ᨴᩥᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo.及其相应诸法以根缘为缘。
ᨥᩣᨶᩥᨶᩕ᩠ᨴᩥᨿᩴ ᨥᩣᨶᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣGhānindriyaṃ ghānaviññāṇadhātuyā鼻根对鼻识界及
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩍᨶᩕ᩠ᨴᩥᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo.其相应诸法以根缘为缘。
ᨩᩥᩅ᩠ᩉᩥᨶᩕ᩠ᨴᩥᨿᩴ ᨩᩥᩅ᩠ᩉᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣJivhindriyaṃ jivhāviññāṇadhātuyā舌根对舌识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩍᨶᩕ᩠ᨴᩥᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo.及其相应诸法以根缘为缘。
ᨠᩣᨿᩥᨶᩕ᩠ᨴᩥᨿᩴ ᨠᩣᨿᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣKāyindriyaṃ kāyaviññāṇadhātuyā身根对身识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩍᨶᩕ᩠ᨴᩥᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo.及其相应诸法以根缘为缘。
ᩁᩪᨷᨩᩦᩅᩥᨲᩥᨶᩕ᩠ᨴᩥᨿᩴ ᨠᨭᨲ᩠ᨲᩣᩁᩪᨷᩤᨶᩴ ᩍᨶᩕ᩠ᨴᩥᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.Rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo.色命根对被作(业生)诸色以根缘为缘。
ᩋᩁᩪᨷᩥᨶᩮᩣ ᩍᨶᩕ᩠ᨴᩥᨿᩣ ᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᩴ ᨵᨾᩜᩣᨶᩴArūpino indriyā sampayuttakānaṃ dhammānaṃ诸非色根对相应诸法
ᨲᩴᩈᨾᩩᨭᩛᩣᨶᩣᨶᨬ᩠ᨧ ᩁᩪᨷᩤᨶᩴ ᩍᨶᩕ᩠ᨴᩥᨿᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo.及由它而生起的诸色以根缘为缘。
ᨫᩣᨶᩘᨣᩤᨶᩥ ᨫᩣᨶᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᩴ ᨵᨾᩜᩣᨶᩴjhānaṅgāni jhānasampayuttakānaṃ dhammānaṃ诸禅支对禅那相应诸法
ᨲᩴᩈᨾᩩᨭᩛᩣᨶᩣᨶᨬ᩠ᨧ ᩁᩪᨷᩤᨶᩴ ᨫᩣᨶᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo.及由它而生起的诸色以禅那缘为缘。
ᨾᨣ᩠ᨣᩘᨣᩤᨶᩥ ᨾᨣ᩠ᨣᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᩴ ᨵᨾᩜᩣᨶᩴmaggaṅgāni maggasampayuttakānaṃ dhammānaṃ诸道支对道相应诸法
ᨲᩴᩈᨾᩩᨭᩛᩣᨶᩣᨶᨬ᩠ᨧ ᩁᩪᨷᩤᨶᩴ ᨾᨣ᩠ᨣᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo.及由它而生起的诸色以道缘为缘。
ᨧᨲ᩠ᨲᩣᩁᩮᩣ ᨡᨶᩣ᩠ᨵ ᩋᩁᩪᨷᩥᨶᩮᩣ ᩋᨬ᩠ᨬᨾᨬ᩠ᨬᩴ ᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.cattāro khandhā arūpino aññamaññaṃ sampayuttapaccayena paccayo.四种非色蕴互相以相应缘为缘。
ᩁᩪᨷᩥᨶᩮᩣ ᨵᨾᩜᩣ ᩋᩁᩪᨷᩦᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩅᩥᨷ᩠ᨷᨿᩩᨲ᩠ᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.rūpino dhammā arūpīnaṃ dhammānaṃ vippayuttapaccayena paccayo.诸色法对诸非色法以不相应缘为缘。
ᩋᩁᩪᨷᩥᨶᩮᩣ ᨵᨾᩜᩣ ᩁᩪᨷᩦᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩅᩥᨷ᩠ᨷᨿᩩᨲ᩠ᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.Arūpino dhammā rūpīnaṃ dhammānaṃ vippayuttapaccayena paccayo.诸非色法对诸色法以不相应缘为缘。
ᨧᨲ᩠ᨲᩣᩁᩮᩣ ᨡᨶᩣ᩠ᨵ ᩋᩁᩪᨷᩥᨶᩮᩣ ᩋᨬ᩠ᨬᨾᨬ᩠ᨬᩴ ᩋᨲ᩠ᨳᩥᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.cattāro khandhā arūpino aññamaññaṃ atthipaccayena paccayo.四种非色蕴互相以有缘为缘。
ᨧᨲ᩠ᨲᩣᩁᩮᩣ ᨾᩉᩣᨽᩪᨲᩣ ᩋᨬ᩠ᨬᨾᨬ᩠ᨬᩴ ᩋᨲ᩠ᨳᩥᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.Cattāro mahābhūtā aññamaññaṃ atthipaccayena paccayo.四大种互相以有缘为缘。
ᩒᨠ᩠ᨠᨶ᩠ᨲᩥᨠ᩠ᨡᨱᩮ ᨶᩣᨾᩁᩪᨷᩴ ᩋᨬ᩠ᨬᨾᨬ᩠ᨬᩴ ᩋᨲ᩠ᨳᩥᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.Okkantikkhaṇe nāmarūpaṃ aññamaññaṃ atthipaccayena paccayo.入胎刹那的名色互相以有缘为缘。
ᨧᩥᨲ᩠ᨲᨧᩮᨲᩈᩥᨠᩣ ᨵᨾᩜᩣ ᨧᩥᨲ᩠ᨲᩈᨾᩩᨭᩛᩣᨶᩣᨶᩴ ᩁᩪᨷᩤᨶᩴ ᩋᨲ᩠ᨳᩥᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.Cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo.诸心、心所法对由心而生起的诸色以有缘为缘。
ᨾᩉᩣᨽᩪᨲᩣ ᩏᨷᩤᨴᩤᩁᩪᨷᩤᨶᩴ ᩋᨲ᩠ᨳᩥᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.Mahābhūtā upādārūpānaṃ atthipaccayena paccayo.大种对诸所造色以有缘为缘。
ᨧᨠ᩠ᨡᩣᨿᨲᨶᩴ ᨧᨠ᩠ᨡᩩᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣCakkhāyatanaṃ cakkhuviññāṇadhātuyā眼处对眼识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᨲ᩠ᨳᩥᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.及其相应诸法以有缘为缘。
ᩈᩮᩣᨲᩣᨿᨲᨶᩴ ᩈᩮᩣᨲᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣSotāyatanaṃ sotaviññāṇadhātuyā耳处对耳识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᨲ᩠ᨳᩥᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.及其相应诸法以有缘为缘。
ᨥᩣᨶᩣᨿᨲᨶᩴ ᨥᩣᨶᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣGhānāyatanaṃ ghānaviññāṇadhātuyā鼻处对鼻识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᨲ᩠ᨳᩥᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.及其相应诸法以有缘为缘。
ᨩᩥᩅ᩠ᩉᩣᨿᨲᨶᩴ ᨩᩥᩅ᩠ᩉᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣJivhāyatanaṃ jivhāviññāṇadhātuyā舌处对舌识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᨲ᩠ᨳᩥᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.及其相应诸法以有缘为缘。
ᨠᩣᨿᩣᨿᨲᨶᩴ ᨠᩣᨿᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣKāyāyatanaṃ kāyaviññāṇadhātuyā身处对身识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᨲ᩠ᨳᩥᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.及其相应诸法以有缘为缘。
ᩁᩪᨷᩤᨿᨲᨶᩴ ᨧᨠ᩠ᨡᩩᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣRūpāyatanaṃ cakkhuviññāṇadhātuyā色处对眼识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᨲ᩠ᨳᩥᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.及其相应诸法以有缘为缘。
ᩈᨴ᩠ᨴᩤᨿᨲᨶᩴ ᩈᩮᩣᨲᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣSaddāyatanaṃ sotaviññāṇadhātuyā声处对耳识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᨲ᩠ᨳᩥᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.及其相应诸法以有缘为缘。
ᨣᨶᩣ᩠ᨵᨿᨲᨶᩴ ᨥᩣᨶᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣGandhāyatanaṃ ghānaviññāṇadhātuyā香处对鼻识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᨲ᩠ᨳᩥᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.及其相应诸法以有缘为缘。
ᩁᩈᩣᨿᨲᨶᩴ ᨩᩥᩅ᩠ᩉᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣRasāyatanaṃ jivhāviññāṇadhātuyā味处对舌识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᨲ᩠ᨳᩥᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.及其相应诸法以有缘为缘。
ᨹᩮᩣᨭᩛᨻ᩠ᨻᩣᨿᨲᨶᩴ ᨠᩣᨿᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣPhoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā触处对身识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᨲ᩠ᨳᩥᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.及其相应诸法以有缘为缘。
ᩁᩪᨷᩤᨿᨲᨶᩴ ᩈᨴ᩠ᨴᩤᨿᨲᨶᩴ ᨣᨶᩣ᩠ᨵᨿᨲᨶᩴ ᩁᩈᩣᨿᨲᨶᩴ ᨹᩮᩣᨭᩛᨻ᩠ᨻᩣᨿᨲᨶᩴ ᨾᨶᩮᩣᨵᩤᨲᩩᨿᩣRūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā色处、声处、香处、味处、触处对意界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᨲ᩠ᨳᩥᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.及其相应诸法以有缘为缘。
ᨿᩴ ᩁᩪᨷᩴ ᨶᩥᩔᩣᨿ ᨾᨶᩮᩣᨵᩤᨲᩩ ᨧ ᨾᨶᩮᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩ ᨧ ᩅᨲ᩠ᨲᨶ᩠ᨲᩥ,Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti,若依于色而转起的意界和意识界,
ᨲᩴ ᩁᩪᨷᩴ ᨾᨶᩮᩣᨵᩤᨲᩩᨿᩣ ᨧ ᨾᨶᩮᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣ ᨧtaṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca该色对意界、意识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᨲ᩠ᨳᩥᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.及其相应诸法即以有缘为缘。
ᩈᨾᨶᨶ᩠ᨲᩁᨶᩥᩁᩩᨴ᩠ᨵᩤ ᨧᩥᨲ᩠ᨲᨧᩮᨲᩈᩥᨠᩣ ᨵᨾᩜᩣsamanantaraniruddhā cittacetasikā dhammā等无间灭去的诸心、心所法
ᨷᨭᩩᨷ᩠ᨷᨶᩣ᩠ᨶᨶᩴ ᨧᩥᨲ᩠ᨲᨧᩮᨲᩈᩥᨠᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᨶᨲ᩠ᨳᩥᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ natthipaccayena paccayo.对现在的诸心、心所法以无有缘为缘。
ᩈᨾᨶᨶ᩠ᨲᩁᩅᩥᨣᨲᩣ ᨧᩥᨲ᩠ᨲᨧᩮᨲᩈᩥᨠᩣ ᨵᨾᩜᩣsamanantaravigatā cittacetasikā dhammā等无间离去的诸心、心所法
ᨷᨭᩩᨷ᩠ᨷᨶᩣ᩠ᨶᨶᩴ ᨧᩥᨲ᩠ᨲᨧᩮᨲᩈᩥᨠᩣᨶᩴ ᨵᨾᩜᩣᨶᩴ ᩅᩥᨣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ vigatapaccayena paccayo.对现在的诸心、心所法以离去缘为缘。
ᨧᨲ᩠ᨲᩣᩁᩮᩣ ᨡᨶᩣ᩠ᨵ ᩋᩁᩪᨷᩥᨶᩮᩣ ᩋᨬ᩠ᨬᨾᨬ᩠ᨬᩴ ᩋᩅᩥᨣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.cattāro khandhā arūpino aññamaññaṃ avigatapaccayena paccayo.四种非色蕴互相以不离去缘为缘。
ᨧᨲ᩠ᨲᩣᩁᩮᩣ ᨾᩉᩣᨽᩪᨲᩣ ᩋᨬ᩠ᨬᨾᨬ᩠ᨬᩴ ᩋᩅᩥᨣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ .Cattāro mahābhūtā aññamaññaṃ avigatapaccayena paccayo .四大种互相以不离去缘为缘。
ᩒᨠ᩠ᨠᨶ᩠ᨲᩥᨠ᩠ᨡᨱᩮ ᨶᩣᨾᩁᩪᨷᩴ ᩋᨬ᩠ᨬᨾᨬ᩠ᨬᩴ ᩋᩅᩥᨣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.Okkantikkhaṇe nāmarūpaṃ aññamaññaṃ avigatapaccayena paccayo.入胎刹那的名色互相以不离去缘为缘。
ᨧᩥᨲ᩠ᨲᨧᩮᨲᩈᩥᨠᩣ ᨵᨾᩜᩣ ᨧᩥᨲ᩠ᨲᩈᨾᩩᨭᩛᩣᨶᩣᨶᩴ ᩁᩪᨷᩤᨶᩴ ᩋᩅᩥᨣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.Cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ avigatapaccayena paccayo.诸心、心所法对由心而生起的诸色以不离去缘为缘。
ᨾᩉᩣᨽᩪᨲᩣ ᩏᨷᩤᨴᩤᩁᩪᨷᩤᨶᩴ ᩋᩅᩥᨣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.Mahābhūtā upādārūpānaṃ avigatapaccayena paccayo.大种对诸所造色以不离去缘为缘。
ᨧᨠ᩠ᨡᩣᨿᨲᨶᩴ ᨧᨠ᩠ᨡᩩᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣCakkhāyatanaṃ cakkhuviññāṇadhātuyā眼处对眼识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᩅᩥᨣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.及其相应诸法以不离去缘为缘。
ᩈᩮᩣᨲᩣᨿᨲᨶᩴ ᩈᩮᩣᨲᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣSotāyatanaṃ sotaviññāṇadhātuyā耳处对耳识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᩅᩥᨣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.及其相应诸法以不离去缘为缘。
ᨥᩣᨶᩣᨿᨲᨶᩴ ᨥᩣᨶᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣGhānāyatanaṃ ghānaviññāṇadhātuyā鼻处对鼻识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᩅᩥᨣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.及其相应诸法以不离去缘为缘。
ᨩᩥᩅ᩠ᩉᩣᨿᨲᨶᩴ ᨩᩥᩅ᩠ᩉᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣJivhāyatanaṃ jivhāviññāṇadhātuyā舌处对舌识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᩅᩥᨣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.及其相应诸法以不离去缘为缘。
ᨠᩣᨿᩣᨿᨲᨶᩴ ᨠᩣᨿᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣKāyāyatanaṃ kāyaviññāṇadhātuyā身处对身识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᩅᩥᨣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.及其相应诸法以不离去缘为缘。
ᩁᩪᨷᩤᨿᨲᨶᩴ ᨧᨠ᩠ᨡᩩᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣRūpāyatanaṃ cakkhuviññāṇadhātuyā色处对眼识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᩅᩥᨣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.及其相应诸法以不离去缘为缘。
ᩈᨴ᩠ᨴᩤᨿᨲᨶᩴ ᩈᩮᩣᨲᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣSaddāyatanaṃ sotaviññāṇadhātuyā声处对耳识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᩅᩥᨣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.及其相应诸法以不离去缘为缘。
ᨣᨶᩣ᩠ᨵᨿᨲᨶᩴ ᨥᩣᨶᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣGandhāyatanaṃ ghānaviññāṇadhātuyā香处对鼻识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᩅᩥᨣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.及其相应诸法以不离去缘为缘。
ᩁᩈᩣᨿᨲᨶᩴ ᨩᩥᩅ᩠ᩉᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣRasāyatanaṃ jivhāviññāṇadhātuyā味处对舌识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᩅᩥᨣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.及其相应诸法以不离去缘为缘。
ᨹᩮᩣᨭᩛᨻ᩠ᨻᩣᨿᨲᨶᩴ ᨠᩣᨿᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣPhoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā触处对身识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᩅᩥᨣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.及其相应诸法以不离去缘为缘。
ᩁᩪᨷᩤᨿᨲᨶᩴ ᩈᨴ᩠ᨴᩤᨿᨲᨶᩴ ᨣᨶᩣ᩠ᨵᨿᨲᨶᩴ ᩁᩈᩣᨿᨲᨶᩴ ᨹᩮᩣᨭᩛᨻ᩠ᨻᩣᨿᨲᨶᩴ ᨾᨶᩮᩣᨵᩤᨲᩩᨿᩣRūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā色处、声处、香处、味处、触处对意界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᩅᩥᨣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.及其相应诸法以不离去缘为缘。
ᨿᩴ ᩁᩪᨷᩴ ᨶᩥᩔᩣᨿ ᨾᨶᩮᩣᨵᩤᨲᩩ ᨧ ᨾᨶᩮᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩ ᨧ ᩅᨲ᩠ᨲᨶ᩠ᨲᩥ,Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti,若依于色而转起的意界和意识界,
ᨲᩴ ᩁᩪᨷᩴ ᨾᨶᩮᩣᨵᩤᨲᩩᨿᩣ ᨧ ᨾᨶᩮᩣᩅᩥᨬ᩠ᨬᩣᨱᨵᩤᨲᩩᨿᩣ ᨧtaṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca该色对意界、意识界
ᨲᩴᩈᨾ᩠ᨷᨿᩩᨲ᩠ᨲᨠᩣᨶᨬ᩠ᨧ ᨵᨾᩜᩣᨶᩴ ᩋᩅᩥᨣᨲᨷᨧ᩠ᨧᨿᩮᨶ ᨷᨧ᩠ᨧᨿᩮᩣ.taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.及其相应诸法即以不离去缘为缘。
01.ᩅᩥᩁᩪᨷᨠᩮ᩠ᨠᩉᩥ ᨾᩮ ᨾᩮᨲ᩠ᨲᩴ, ᨾᩮᨲ᩠ᨲᩴ ᩑᩁᩣᨷᨳᩮᩉᩥ ᨾᩮ,01.Virūpakkehi me mettaṃ, mettaṃ erāpathehi me,我的慈爱与异眼龙王家族同在,我的慈爱与埃拉帕龙王家族同在。
ᨨᨻ᩠ᨿᩣᨷᩩᨲᩮ᩠ᨲᩉᩥ ᨾᩮ ᨾᩮᨲ᩠ᨲᩴ, ᨾᩮᨲ᩠ᨲᩴ ᨠᨱ᩠ᩉᩣ-ᨣᩮᩣᨲᨾᨠᩮᩉᩥ ᨧ.chabyāputtehi me mettaṃ, mettaṃ kaṇhā-gotamakehi ca.我的慈爱与茶比亚龙王家族同在,我的慈爱亦与黑瞿昙龙王家族同在。
02.ᩋᨷᩤᨴᨠᩮᩉᩥ ᨾᩮ ᨾᩮᨲ᩠ᨲᩴ, ᨾᩮᨲ᩠ᨲᩴ ᨴ᩠ᩅᩥ-ᨷᩤᨴᨠᩮᩉᩥ ᨾᩮ,02.Apādakehi me mettaṃ, mettaṃ dipādakehi me,我的慈爱与无足(有情)同在,我的慈爱与两足(有情)同在。
ᨧᨲᩩ-ᨷ᩠ᨷᨴᩮᩉᩥ ᨾᩮ ᨾᩮᨲ᩠ᨲᩴ, ᨾᩮᨲ᩠ᨲᩴ ᨻᩉᩩ-ᨷ᩠ᨷᨴᩮᩉᩥ ᨾᩮ.catu-ppadehi me mettaṃ, mettaṃ bahu-ppadehi me.我的慈爱与四足(有情)同在,我的慈爱与多足(有情)同在。
03.ᨾᩣ ᨾᩴ ᩋᨷᩤᨴᨠᩮᩣ ᩉᩥᩴᩈᩥ, ᨾᩣ ᨾᩴ ᩉᩥᩴᩈᩥ ᨴ᩠ᩅᩥ-ᨷᩤᨴᨠᩮᩣ,03.Mā maṃ apādako hiṃsi, mā maṃ hiṃsi dipādako,无足(有情)别把我伤了,两足(有情)别把我伤了。
ᨾᩣ ᨾᩴ ᨧᨲᩩ-ᨷ᩠ᨷᨴᩮᩤ ᩉᩥᩴᩈᩥ, ᨾᩣ ᨾᩴ ᩉᩥᩴᩈᩥ ᨻᩉᩩ-ᨷ᩠ᨷᨴᩮᩤ.mā maṃ catu-ppado hiṃsi, mā maṃ hiṃsi bahu-ppado.四足(有情)别把我伤了,多足(有情)别把我伤了。
04.ᩈᨻᩮ᩠ᨻ ᩈᨲ᩠ᨲᩣ, ᩈᨻᩮ᩠ᨻ ᨷᩤᨱᩣ, ᩈᨻᩮ᩠ᨻ ᨽᩪᨲᩣ ᨧ ᨠᩮᩅᩃᩣ,04.Sabbe sattā, sabbe pāṇā, sabbe bhūtā ca kevalā,一切有情、一切息生、一切生物,毫无遗漏
ᩈᨻᩮ᩠ᨻ ᨽᨴᩕᩣᨶᩥ ᨷᩔᨶ᩠ᨲᩩ, ᨾᩣ ᨠᩥᨬ᩠ᨧᩥ ᨷᩤᨷᨾᩣᨣᨾᩣ.sabbe bhadrāni passantu, mā kiñci pāpam·āgamā.愿他们全部都能遇见祥瑞, 邪恶不要来到任何人!
05.ᩋᨷ᩠ᨷᨾᩣᨱᩮᩣ ᨻᩩᨴᩮ᩠ᨵᩤ, ᩋᨷ᩠ᨷᨾᩣᨱᩮᩣ ᨵᨾᩮᩜᩣ, ᩋᨷ᩠ᨷᨾᩣᨱᩮᩣ ᩈᩘᨥᩮᩣ.05.Appamāṇo Buddho, appamāṇo dhammo, appamāṇo saṅgho.佛无量, 法无量, 僧无量,
ᨷᨾᩣᨱ-ᩅᨶᩣ᩠ᨲᨶᩥ ᩈᩥᩁᩥᩴᩈᨷᩤᨶᩥ;pamāṇa-vantāni siriṃsapāni;但爬行众生却有限量:
ᩋᩉᩥ, ᩅᩥᨧ᩠ᨨᩥᨠᩣ, ᩈᨲᨷᨴᩦ, ᩏᨱ᩠ᨱᩣᨶᩣᨽᩦ, ᩈᩁᨻᩪ, ᨾᩪᩈᩥᨠᩣ.ahi, vicchikā, satapadī, uṇṇānābhī, sarabū, mūsikā.蛇、蝎、蜈蚣、蜘蛛、蜥蜴、老鼠。
06.ᨠᨲᩣ ᨾᩮ ᩁᨠ᩠ᨡᩣ, ᨠᨲᩣ ᨾᩮ ᨷᩁᩥᨲ᩠ᨲᩣ. ᨷᨭᩥᨠ᩠ᨠᨾᨶ᩠ᨲᩩ ᨽᩪᨲᩣᨶᩥ.06.Katā me rakkhā, katā me parittā. paṭikkamantu bhūtāni.我做了护卫, 我做了保护。愿[伤害性的]生类皆退避。
ᩈᩮᩣᩉᩴ ᨶᨾᩮᩣ ᨽᨣᩅᨲᩮᩣ,So’haṃ namo Bhagavato,我礼敬世尊;
ᨶᨾᩮᩣ ᩈᨲ᩠ᨲᨶ᩠ᨶᩴ ᩈᨾᩜᩣ ᩈᨾ᩠ᨻᩩᨴ᩠ᨵᩤᨶᨶ᩠ᨲᩥ.namo sattannaṃ sammāSambuddhānan’ti’.我礼敬七位正自觉者!
ᨡᨶ᩠ᨵ-ᨷᩁᩥᨲ᩠ᨲᩴ ᨶᩥᨭᩛᩥᨲᩴKhandha-parittaṃ niṭṭhitaṃ蕴护卫经结束
(ᩋᨩ᩠ᨩ) ᨾᨿᩣ ᩋᨷᨧ᩠ᨧᩅᩮᨠ᩠ᨡᩥᨲ᩠ᩅᩣ ᨿᩴ ᨧᩦᩅᩁᩴ ᨷᩁᩥᨽᩩᨲ᩠ᨲᩴ,(Ajja) mayā apaccavekkhitvā yaṃ cīvaraṃ paribhuttaṃ,(今天)我已使用却未经省察之衣,
ᨲᩴ ᨿᩣᩅᨴᩮᩅ ᩈᩦᨲᩔ ᨷᨭᩥᨥᩣᨲᩣᨿ, ᩏᨱ᩠ᩉᩔ ᨷᨭᩥᨥᩣᨲᩣᨿ,taṃ yāvad·eva sītassa paṭighātāya, uṇhassa paṭighātāya,只是为了防御寒冷, 为了防御炎热,
ᨯᩴᩈ-ᨾᨠᩈ-ᩅᩤᨲ-ᩋᩣᨲᨷ-ᩈᩥᩁᩥᩴᩈᨷ-ᩈᨾ᩠ᨹᩔᩣᨶᩴ ᨷᨭᩥᨥᩣᨲᩣᨿ,ḍaṃsa-makasa-vāta-ātapa-siriṃsapa-samphassānaṃ paṭighātāya,为了防御虻、蚊、风吹、日晒、爬虫类的触恼,
ᨿᩣᩅᨴᩮᩅ ᩉᩥᩁᩥᨠᩮᩣᨷᩦᨶᨷᨭᩥᨧ᩠ᨨᩣᨴᨶᨲ᩠ᨳᩴ.yāvad·eva hirikopīna-paṭicchādana-(a)tthaṃ.只是为了遮蔽羞处。
(ᩋᨩ᩠ᨩ) ᨾᨿᩣ ᩋᨷᨧ᩠ᨧᩅᩮᨠ᩠ᨡᩥᨲ᩠ᩅᩣ ᨿᩮᩣ ᨷᩥᨱ᩠ᨯᨷᩤᨲᩮᩣ ᨷᩁᩥᨽᩩᨲᩮ᩠ᨲᩣ,(Ajja) Mayā apaccavekkhitvā yo piṇḍapāto paribhutto,(今天)我已使用却未经省察的食物,
ᨶᩮᩅ ᨴᩅᩤᨿ ᨶ ᨾᨴᩤᨿSo neva davāya na madāya不为嬉戏, 不为(健壮之)骄慢,
ᨶ ᨾᨱ᩠ᨯᨶᩣᨿ ᨶ ᩅᩥᨽᩪᩈᨶᩣᨿ,na maṇḍanāya na vibhūsanāya,不为丰满体态, 不为美容养颜,
ᨿᩣᩅᨴᩮᩅ ᩍᨾᩔ ᨠᩣᨿᩔ ᨮᩥᨲᩥᨿᩣ ᨿᩣᨷᨶᩣᨿyāvad·eva imassa kāyassa ṭhitiyā yāpanāya只是为了此身住立存续,
ᩅᩥᩉᩥᩴᩈᩪᨷᩁᨲᩥᨿᩣ ᨻᩕᩉᩜᨧᩁᩥᨿᩣᨶᩩᨣ᩠ᨣᩉᩣᨿ,vihiṃsūparatiyā brahmacariya-anuggahāya,为了停止伤害, 为了资助梵行,
ᩍᨲᩥ ᨷᩩᩁᩣᨱᨬ᩠ᨧ ᩅᩮᨴᨶᩴ ᨷᨭᩥᩉᩘᨡᩣᨾᩥiti purāṇañca vedanaṃ paṭihaṅkhāmi如此我将消除旧受,
ᨶᩅᨬ᩠ᨧ ᩅᩮᨴᨶᩴ ᨶ ᩏᨷ᩠ᨷᩣᨴᩮᩔᩣᨾᩥ,navañca vedanaṃ na uppādessāmi,不生新受,
ᨿᩣᨲᩕᩣ ᨧ ᨾᩮ ᨽᩅᩥᩔᨲᩥyātrā ca me bhavissati我将维持生命
ᩋᨶᩅᨩ᩠ᨩᨲᩣ ᨧ ᨹᩣᩈᩩ-ᩅᩥᩉᩣᩁᩮᩣ ᨧ.anavajjatā ca phāsu-vihāro ca.无过且安住。
(ᩋᨩ᩠ᨩ) ᨾᨿᩣ ᩋᨷᨧ᩠ᨧᩅᩮᨠ᩠ᨡᩥᨲ᩠ᩅᩣ ᨿᩴ ᩈᩮᨶᩣᩈᨶᩴ ᨷᩁᩥᨽᩩᨲ᩠ᨲᩴ(Ajja) Mayā apaccavekkhitvā yaṃ senāsanaṃ paribhuttaṃ(今天)我已使用却未经省察的坐卧处,
ᨲᩴ ᨿᩣᩅᨴᩮᩅ ᩈᩦᨲᩔ ᨷᨭᩥᨥᩣᨲᩣᨿ, ᩏᨱ᩠ᩉᩔ ᨷᨭᩥᨥᩣᨲᩣᨿ,taṃ yāvad·eva sītassa paṭighātāya, uṇhassa paṭighātāya,只是为了防御寒冷, 为了防御炎热,
ᨯᩴᩈ-ᨾᨠᩈ-ᩅᩤᨲᩣᨲᨷ-ᩈᩥᩁᩥᩴᩈᨷ-ᩈᨾ᩠ᨹᩔᩣᨶᩴ ᨷᨭᩥᨥᩣᨲᩣᨿ,ḍaṃsa-makasa-vāta-ātapa-siriṃsapa-samphassānaṃ paṭighātāya,为了防御虻、蚊、风吹、日晒、爬虫类的触恼,
ᨿᩣᩅᨴᩮᩅ ᩏᨲᩩᨷᩁᩥᩔᨿ-ᩅᩥᨶᩮᩣᨴᨶᩴ ᨷᨭᩥᩈᩃ᩠ᩃᩣᨶᩣᩁᩣᨾᨲ᩠ᨳᩴ.yāvadeva utuparissaya-vinodanaṃ paṭisallāna-ārāma-atthaṃ.为了免除季候的危险, 而好独处(禅修)之乐。
(ᩋᨩ᩠ᨩ) ᨾᨿᩣ ᩋᨷᨧ᩠ᨧᩅᩮᨠ᩠ᨡᩥᨲ᩠ᩅᩣ ᨿᩮᩣ ᨣᩥᩃᩣᨶ-ᨷᨧ᩠ᨧᨿ-ᨽᩮᩈᨩ᩠ᨩ-ᨷᩁᩥᨠ᩠ᨡᩣᩁᩮᩣ ᨷᩁᩥᨽᩩᨲᩮ᩠ᨲᩣ,(Ajja) mayā apaccavekkhitvā yo gilāna-paccaya-bhesajja-parikkhāro paribhutto,(今天)我已使用却未经省察的病者所需之医药资具,
ᨿᩣᩅᨴᩮᩅ ᩏᨷ᩠ᨷᨶᩣ᩠ᨶᨶᩴ ᩅᩮᨿ᩠ᨿᩣᨻᩣᨵᩥᨠᩣᨶᩴ ᩅᩮᨴᨶᩣᨶᩴ ᨷᨭᩥᨥᩣᨲᩣᨿ,So yāvadeva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya,只是为了消除已生起的病苦之受,
ᩋᨻ᩠ᨿᩣᨷᨩ᩠ᨫ-ᨷᩁᨾᨲᩣᨿᩣᨲᩥ.abyāpajjha-paramatāyāti.为了尽量没有身苦。