普通五戒(pañca-sīla)

一、请求三皈依和五戒

念诵者念诵内容
求戒者Ahaṃ, bhante, tisaraṇena saha pañcasīlaṃ dhammaṃ yācāmi,
尊者,我乞求三皈依和五戒法,
anuggahaṃ katvā sīlaṃ detha me, bhante.
请尊者在摄受后授戒给我!

Dutiyampi, ahaṃ, bhante, tisaraṇena saha pañcasīlaṃ dhammaṃ yācāmi,
第二次,尊者,我乞求三皈依和五戒法,
anuggahaṃ katvā sīlaṃ detha me, bhante.
请尊者在摄受后授戒给我!

Tatiyampi, ahaṃ, bhante, tisaraṇena saha pañcasīlaṃ dhammaṃ yācāmi,
第三次,尊者,我乞求三皈依和五戒法,
anuggahaṃ katvā sīlaṃ detha me, bhante.
请尊者在摄受后授戒给我!
比库Yaṃ ahaṃ vadāmi taṃ vadetha(vadehi).
我念什么,你们(你)就跟着念什么。
求戒者Āma, bhante.
是的,尊者!
自授从此处开始: 返回顶部

二、行三皈依

念诵者念诵内容
比库Namo tassa bhagavato arahato sammāsambuddhassa.礼敬那位跋葛瓦、阿拉汉、 正自觉者
求戒者Namo tassa bhagavato arahato sammāsambuddhassa.(×3)礼敬那位跋葛瓦、阿拉汉、 正自觉者(念三遍)
比库&求戒者Buddhaṃ saraṇaṃ gacchāmi;我皈依佛。Dhammaṃ saraṇaṃ gacchāmi;我皈依法。Saṅghaṃ saraṇaṃ gacchāmi.我皈依僧。Dutiyampi Buddhaṃ saraṇaṃ gacchāmi;第二次,我皈依佛。Dutiyampi Dhammaṃ saraṇaṃ gacchāmi;第二次,我皈依法。Dutiyampi Saṅghaṃ saraṇaṃ gacchāmi.第二次,我皈依僧。Tatiyampi Buddhaṃ saraṇaṃ gacchāmi;第三次,我皈依佛。Tatiyampi Dhammaṃ saraṇaṃ gacchāmi;第三次,我皈依法。Tatiyampi Saṅghaṃ saraṇaṃ gacchāmi.第三次,我皈依僧。
比库Tisaraṇa-gamaṇaṃ paripuṇṇaṃ.三皈依已经圆满。
求戒者Āma, bhante.是的,尊者!

三、五戒

念诵者念诵内容
比库&求戒者Pāṇātipātā veramaṇī-sikkhāpadaṃ samādiyāmi.我受持离杀生学处。

Adinnādānā veramaṇī-sikkhāpadaṃ samādiyāmi.我受持离不与取学处。

Kāmesu micchācārā veramaṇī-sikkhāpadaṃ samādiyāmi.我受持离欲邪行学处

Musāvādā veramaṇī-sikkhāpadaṃ samādiyāmi.我受持离虚妄语学处。

Surāmerayamajjapamādaṭṭhānā veramaṇī-sikkhāpadaṃ samādiyāmi.
我受持离放逸之因的诸酒类学处。

四、发愿回向

念诵者念诵内容
求戒者Idaṃ me puññaṃ, āsavakkhayāvahaṃ hotu.愿我此功德,导向诸漏尽!Idaṃ me sīlaṃ, nibbānassa paccayo hotu. 愿我此戒德,为证涅槃缘!Mama puñña-bhāgaṃ sabba-sattānaṃ bhājemi,我此功德分,回向诸有情,Te sabbe me samaṃ puñña-bhāgaṃ labhantu.愿彼等一切,同得功德分!
自授到此结束 返回顶部

五、尊者教诫

念诵者念诵内容
比库Tisaraṇena saha pañcasīlaṃ dhammaṃ sādhukaṃ surakkhitaṃ katvā
善护三皈依与五戒法后,
appamādena sampādetha.
你们要以不放逸而成就!
求戒者Āma, bhante.
是的,尊者!
文 章 目 录