忏罪
下座向上座忏罪
下座:Ahaṃ,bhante,sabbā āpattiyo āvikaromi / ārocemi.
上座:sādhu,āvuso,sādhu sādhu.
下座:Ahaṃ,bhante,sambahulā nānāvatthukā sabbā āpattiyo āpajjiṃ,
tā tumhamūle paṭidesemi.
上座:Passasi,āvuso, tā āpattiyo?
下座:Āma,bhante,passami.
上座:Āyatiṃ,āvuso,saṃvareyyāsi.
下座:sādhu,suṭṭhu,bhante,saṃvarissāmi.
上座:Sādhu,āvuso,sādhu sādhu.
上座向下座忏罪
上座:Ahaṃ,āvuso,sabbā āpattiyo āvikaromi / ārocemi.
下座:sādhu,bhante,sādhu sādhu.
上座:Ahaṃ,āvuso,sambahulā nānāvatthukā sabbā āpattiyo āpajjiṃ,
tā tuyhaṃ“图一行” mūle paṭidesemi.
下座:Passatha,bhante,tā āpattiyo?
上座:Āma,āvuso,passami.
下座:Āyatiṃ,bhante,saṃvareyyatha.
上座:Sādhu,suṭṭhu,āvuso,saṃvarissāmi.
下座:Sādhu,bhante,Sādhu Sādhu.
同分罪
(斯)下座:Ahaṃ,bhante,desanā-dukkaṭaṃ āpattiṃ āpajjiṃ,
tā tumhamūle paṭidesemi.
(缅)下座:Ahaṃ,bhante,sambahulā nānāvatthukā sabbā āpattiyo āpajjiṃ,
tā tumhamūle paṭidesemi.
上座:Passasi,āvuso, tā āpattiyo?
下座:Āma,bhante,passami.
上座:Āyatiṃ,āvuso,saṃvareyyāsi.
下座:sādhu,suṭṭhu,bhante,saṃvarissāmi.
上座:Sādhu,āvuso,sādhu sādhu.