在家十戒
一、请求三皈依和十戒
| 念诵者 | 念诵内容 |
|---|---|
| 求戒者 | Ahaṃ, bhante, tisaraṇena saddhiṃ dasa-gahaṭṭha-sīlaṃ dhammaṃ yācāmi, 尊者,我乞求三皈依和在家十戒法, anuggahaṃ katvā sīlaṃ detha me, bhante. 请尊者在摄受后授戒给我! Dutiyampi, ahaṃ, bhante, tisaraṇena saddhiṃ dasa-gahaṭṭha-sīlaṃ dhammaṃ yācāmi, 第二次,尊者,我乞求三皈依和在家十戒法, anuggahaṃ katvā sīlaṃ detha me, bhante. 请尊者在摄受后授戒给我! Tatiyampi, ahaṃ, bhante, tisaraṇena saddhiṃ dasa-gahaṭṭha-sīlaṃ dhammaṃ yācāmi, 第三次,尊者,我乞求三皈依和在家十戒法, anuggahaṃ katvā sīlaṃ detha me, bhante. 请尊者在摄受后授戒给我! |
| 比库 | Yaṃ ahaṃ vadāmi taṃ vadetha(vadehi). 我念什么,你们(你)就跟着念什么。 |
| 求戒者 | Āma, bhante. 是的,尊者! |
自授从此处开始:
返回顶部
二、行三皈依
| 念诵者 | 念诵内容 |
|---|---|
| 比库 | |
| 求戒者 | |
| 比库&求戒者 | |
| 比库 | |
| 求戒者 |
三、十戒
| 念诵者 | 念诵内容 |
|---|---|
| 比库&求戒者 | 1. 2. 3. 4. 5.Surāmerayamajjapamādaṭṭhānā veramaṇī-sikkhāpadaṃ samādiyāmi. 我受持离放逸之因的诸酒类学处。 6.Vikālabhojanā veramaṇī-sikkhāpadaṃ samādiyāmi. 我受持离非时食学处。 7.Nacca-gīta-vādita-visūkadassanā veramaṇī-sikkhāpadaṃ samādiyāmi. 我受持离观听跳舞、唱歌、音乐、表演学处。 8.Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsanaṭṭhānā veramaṇī-sikkhāpadaṃ samādiyāmi. 我受持离佩戴、粉饰、装扮之因的花鬘、芳香、涂香学处。 9.Uccāsayana-mahāsayanā veramaṇī-sikkhāpadaṃ samādiyāmi. 我受持离高大床座学处。 10. Jātarūpa-rajatapaṭiggahaṇā veramaṇī-sikkhāpadaṃ samādiyāmi. 我受持离接受金银学处。 |
四、发愿回向
| 念诵者 | 念诵内容 |
|---|---|
| 求戒者 |
自授到此结束
返回顶部
五、尊者教诫
| 念诵者 | 念诵内容 |
|---|---|
| 比库 | Tisaraṇena saddhiṃ dasa-gahaṭṭha-sīlaṃ dhammaṃ sādhukaṃ surakkhitaṃ katvā 善护三皈依和在家十戒法后, appamādena sampādetha. 你们要以不放逸而成就! |
| 求戒者 | Āma, bhante. 是的,尊者! |