一食梵行五戒
(Brahmacariya-pañcama ekabhattika sīla)

相关出处:《增支部·五集·追逐者经》《经集·如法经义注》

一、请求三皈依和五戒

念诵者念诵内容
求戒者Ahaṃ, bhante, tisaraṇena saha brahmacariya-pañcama-ekabhattika-sīlaṃ dhammaṃ yācāmi,
尊者,我乞求三皈依和一食梵行五戒法,
anuggahaṃ katvā sīlaṃ detha me, bhante.
请尊者在摄受后授戒给我!

Dutiyampi, ahaṃ, bhante, tisaraṇena saha brahmacariya-pañcama-ekabhattika-sīlaṃ dhammaṃ yācāmi,
第二次,尊者,我乞求三皈依和一食梵行五戒法,
anuggahaṃ katvā sīlaṃ detha me, bhante.
请尊者在摄受后授戒给我!

Tatiyampi, ahaṃ, bhante, tisaraṇena saha brahmacariya-pañcama-ekabhattika-sīlaṃ dhammaṃ yācāmi,
第三次,尊者,我乞求三皈依和一食梵行五戒法,
anuggahaṃ katvā sīlaṃ detha me, bhante.
请尊者在摄受后授戒给我!
比库Yaṃ ahaṃ vadāmi taṃ vadetha(vadehi).
我念什么,你们(你)就跟着念什么。
求戒者Āma, bhante.
是的,尊者!
自授从此处开始: 返回顶部

二、行三皈依

念诵者念诵内容
比库Namo tassa bhagavato arahato sammāsambuddhassa.礼敬那位跋葛瓦、阿拉汉、 正自觉者
求戒者Namo tassa bhagavato arahato sammāsambuddhassa.(×3)礼敬那位跋葛瓦、阿拉汉、 正自觉者(念三遍)
比库&求戒者Buddhaṃ saraṇaṃ gacchāmi;我皈依佛。Dhammaṃ saraṇaṃ gacchāmi;我皈依法。Saṅghaṃ saraṇaṃ gacchāmi.我皈依僧。Dutiyampi Buddhaṃ saraṇaṃ gacchāmi;第二次,我皈依佛。Dutiyampi Dhammaṃ saraṇaṃ gacchāmi;第二次,我皈依法。Dutiyampi Saṅghaṃ saraṇaṃ gacchāmi.第二次,我皈依僧。Tatiyampi Buddhaṃ saraṇaṃ gacchāmi;第三次,我皈依佛。Tatiyampi Dhammaṃ saraṇaṃ gacchāmi;第三次,我皈依法。Tatiyampi Saṅghaṃ saraṇaṃ gacchāmi.第三次,我皈依僧。
比库Tisaraṇa-gamaṇaṃ paripuṇṇaṃ.三皈依已经圆满。
求戒者Āma, bhante.是的,尊者!

三、一食梵行五戒

《大佛史》解释持戒巴拉密时如此说:“一食,是指一天当中只在早上吃一餐。因此,如果在家居士想要受持此戒,可以在受了梵行五戒后,再多受一戒说:‘我受持离非时食学处’。假如想要受整体的戒,他们可以说:‘我受持一食梵行五戒。’下面,我们将列出两种受持相对应的念诵方式。(然而,对于已受持五戒者,他也可以再受离非梵行与离非时食两条学处而转守一食梵行五戒。)

1. 已受持梵行五戒者

念诵者念诵内容
比库&求戒者Vikālabhojanā veramaṇī-sikkhāpadaṃ samādiyāmi.
我受持离非时食学处。

2. 需受整体戒者

念诵者念诵内容
比库&求戒者Brahmacariya pañcama ekabhattika sīlaṃ samādiyāmi.
我受持一食梵行五戒。

四、发愿回向

念诵者念诵内容
求戒者Idaṃ me puññaṃ, āsavakkhayāvahaṃ hotu.愿我此功德,导向诸漏尽!Idaṃ me sīlaṃ, nibbānassa paccayo hotu. 愿我此戒德,为证涅槃缘!Mama puñña-bhāgaṃ sabba-sattānaṃ bhājemi,我此功德分,回向诸有情,Te sabbe me samaṃ puñña-bhāgaṃ labhantu.愿彼等一切,同得功德分!
自授到此结束 返回顶部

五、尊者教诫

念诵者念诵内容
比库Tisaraṇena saha brahmacariya-pañcama-ekabhattika-sīlaṃ
dhammaṃ sādhukaṃ surakkhitaṃ katvā
善护三皈依与一食梵行五戒之法后,
appamādena sampādetha.
你们要以不放逸而成就!
求戒者Āma, bhante.
是的,尊者!
文 章 目 录