一食梵行五戒
(Brahmacariya-pañcama ekabhattika sīla)
相关出处:《增支部·五集·追逐者经》、《经集·如法经义注》
一、请求三皈依和五戒
| 念诵者 | 念诵内容 |
|---|---|
| 求戒者 | Ahaṃ, bhante, tisaraṇena saha brahmacariya-pañcama-ekabhattika-sīlaṃ dhammaṃ yācāmi, 尊者,我乞求三皈依和一食梵行五戒法, anuggahaṃ katvā sīlaṃ detha me, bhante. 请尊者在摄受后授戒给我! Dutiyampi, ahaṃ, bhante, tisaraṇena saha brahmacariya-pañcama-ekabhattika-sīlaṃ dhammaṃ yācāmi, 第二次,尊者,我乞求三皈依和一食梵行五戒法, anuggahaṃ katvā sīlaṃ detha me, bhante. 请尊者在摄受后授戒给我! Tatiyampi, ahaṃ, bhante, tisaraṇena saha brahmacariya-pañcama-ekabhattika-sīlaṃ dhammaṃ yācāmi, 第三次,尊者,我乞求三皈依和一食梵行五戒法, anuggahaṃ katvā sīlaṃ detha me, bhante. 请尊者在摄受后授戒给我! |
| 比库 | Yaṃ ahaṃ vadāmi taṃ vadetha(vadehi). 我念什么,你们(你)就跟着念什么。 |
| 求戒者 | Āma, bhante. 是的,尊者! |
自授从此处开始:
返回顶部
二、行三皈依
| 念诵者 | 念诵内容 |
|---|---|
| 比库 | |
| 求戒者 | |
| 比库&求戒者 | |
| 比库 | |
| 求戒者 |
三、一食梵行五戒
《大佛史》解释持戒巴拉密时如此说:“一食,是指一天当中只在早上吃一餐。因此,如果在家居士想要受持此戒,可以在受了梵行五戒后,再多受一戒说:‘我受持离非时食学处’。假如想要受整体的戒,他们可以说:‘我受持一食梵行五戒。’下面,我们将列出两种受持相对应的念诵方式。(然而,对于已受持五戒者,他也可以再受离非梵行与离非时食两条学处而转守一食梵行五戒。)
1. 已受持梵行五戒者
| 念诵者 | 念诵内容 |
|---|---|
| 比库&求戒者 | Vikālabhojanā veramaṇī-sikkhāpadaṃ samādiyāmi. 我受持离非时食学处。 |
2. 需受整体戒者
| 念诵者 | 念诵内容 |
|---|---|
| 比库&求戒者 | Brahmacariya pañcama ekabhattika sīlaṃ samādiyāmi. 我受持一食梵行五戒。 |
四、发愿回向
| 念诵者 | 念诵内容 |
|---|---|
| 求戒者 |
自授到此结束
返回顶部
五、尊者教诫
| 念诵者 | 念诵内容 |
|---|---|
| 比库 | Tisaraṇena saha brahmacariya-pañcama-ekabhattika-sīlaṃ dhammaṃ sādhukaṃ surakkhitaṃ katvā 善护三皈依与一食梵行五戒之法后, appamādena sampādetha. 你们要以不放逸而成就! |
| 求戒者 | Āma, bhante. 是的,尊者! |