解界

解界甘马语

解不离三衣界(ti-cīvara-avippavāsa):(《大品·第二伍波思特篇》)

Suṇātu me bhante saṅgho.尊者们,请僧团听我说。 Yo so saṅghena ti-cīvarena avippavāso sammato,那由僧团先前所结的不离三衣界, yadi saṅghassa pattakallaṃ,若僧团已到适时, saṅgho taṃ ti-cīvarena avippavāsaṃ samūhaneyya.僧团要解除此不离三衣界。 Esā ñatti. 这是提案。

提案结束

Suṇātu me bhante saṅgho. 尊者们,请僧团听我说。 Yo so saṅghena ti-cīvarena avippavāso sammato, 那由僧团先前所结的不离三衣界, saṅgho taṃ ti-cīvarena avippavāsaṃ samūhanati. 僧团正解除此不离三衣界。 Yass’āyasmato khamati, 同意的具寿 etassa ti-cīvarena avippavāsassa samugghāto, 对于解除此不离三衣界, so tuṇh’assa. 请保持沉默。 Yassa nakkhamati, so bhāseyya. 不同意者请说。

宣告结束

Samūhato so saṅghena ti-cīvarena avippavāso. 僧团已解除此不离三衣界, Khamati saṅghassa, tasmā tuṇhī. 僧团同意故,所以沉默。 Evam-etaṃ dhārayāmi. 此事我如此忆持。

解除同一共住界:(《大品·第二伍波思特篇》

Suṇātu me bhante saṅgho. 尊者们,请僧团听我说。 Yā sā saṅghena sīmā sammatā samāna-saṃvāsā ek’uposathā, 那由僧团先前所结的同一共住、同一伍波萨他界, yadi saṅghassa pattakallaṃ, 若僧团已到适时, saṅgho taṃ sīmaṃ samūhaneyya. 僧团要解除此同一共住、同一伍波萨他界。 Esā ñatti. 这是提案。

提案结束

Suṇātu me bhante saṅgho. 尊者们,请僧团听我说。 Yā sā saṅghena sīmā sammatā samāna-saṃvāsā ek’uposathā, 那由僧团先前所结的同一共住、同一伍波瑟特界, saṅgho taṃ sīmaṃ samūhanati. 僧团正解除此同一共住、同一伍波瑟特界。 Yass’āyasmato khamati, 同意的具寿 etissā sīmāya samāna-saṃvāsāya ek’uposathāya samugghāto, 对于解除此同一共住、同一伍波瑟特界, so tuṇh’assa. 请保持沉默。 Yassa nakkhamati, so bhāseyya. 不同意者请说。

宣告结束

Samūhatā sā sīmā saṅghena samāna-saṃvāsā ek’uposathā. 僧团已解除此同一共住、同一伍波瑟特界, khamati saṅghassa, tasmā tuṇhī. 僧团同意故,所以沉默。 Evam-etaṃ dhārayāmi. 此事我如此忆持。

文 章 目 录