<my>ပါဋိဒေသနီယာ</my>
<roman>Pāṭidesanīyā</roman>
<zh>应悔过法</zh>
ᩍᨾᩮ ᨡᩮᩣ ᨷᨶᩣᨿᩈᩜᨶᩮᩣ᩠ᨲ
ဣမေ ခေါ ပနာယသ္မန္တော
Ime kho panāyasmanto
具寿们,把这
ᨧᨲ᩠ᨲᩣᩁᩮᩣ ᨷᩤᨭᩥᨴᩮᩈᨶᩦᨿᩣ ᨵᨾᩜᩣ ᩏᨴᩮ᩠ᨴᩈᩴ ᩋᩣᨣᨧ᩠ᨨᨶ᩠ᨲᩥ.
စတ္တာရော ပါဋိဒေသနီယာ ဓမ္မာ ဥဒ္ဒေသံ အာဂစ္ဆန္တိ.
cattāro pāṭidesanīyā dhammā uddesaṃ āgacchanti.
四应悔过法诵出来。
- ᨿᩮᩣ ᨷᨶ ᨽᩥᨠ᩠ᨡᩩ ᩋᨬ᩠ᨬᩣᨲᩥᨠᩣᨿ-ᨽᩥᨠ᩠ᨡᩩᨶᩥᨿᩣ
ယော ပန ဘိက္ခု အညာတိကာယ-ဘိက္ခုနိယာ
Yo pana bhikkhu aññātikāya-bhikkhuniyā
若比库从非亲戚比库尼
ᩋᨶ᩠ᨲᩁ-ᨥᩁᩴ ᨷᩅᩥᨭᩛᩣᨿ ᩉᨲ᩠ᨳᨲᩮᩣ
အန္တရ-ဃရံ ပဝိဋ္ဌာယ ဟတ္ထတော
antara-gharaṃ paviṭṭhāya hatthato
的手中且其已进入俗家间
ᨡᩣᨴᨶᩦᨿᩴ ᩅᩤ ᨽᩮᩣᨩᨶᩦᨿᩴ ᩅᩤ
ခါဒနီယံ ဝါ ဘောဇနီယံ ဝါ
khādanīyaṃ vā bhojanīyaṃ vā
把嚼食或噉食
ᩈᩉᨲ᩠ᨳᩣ ᨷᨭᩥᨣ᩠ᨣᩉᩮᨲ᩠ᩅᩣ
သဟတ္ထာ ပဋိဂ္ဂဟေတွာ
sahatthā paṭiggahetvā
亲手接受
ᨡᩣᨴᩮᨿ᩠ᨿ ᩅᩤ ᨽᩩᨬᩮ᩠ᨩᨿ᩠ᨿ ᩅᩤ,
ခါဒေယျ ဝါ ဘုဉ္ဇေယျ ဝါ,
khādeyya vā bhuñjeyya vā,
然后咀嚼或享用,
ᨷᨭᩥᨴᩮᩈᩮᨲᨻ᩠ᨻᩴ ᨲᩮᨶ ᨽᩥᨠ᩠ᨡᩩᨶᩣ
ပဋိဒေသေတဗ္ဗံ တေန ဘိက္ခုနာ
paṭidesetabbaṃ tena bhikkhunā
那位比库应当忏悔:
‘‘ ᨣᩤᩁᨿ᩠ᩉᩴ, ᩋᩣᩅᩩᩈᩮᩣ,ᨵᨾᩜᩴ ᩋᩣᨷᨩ᩠ᨩᩥᩴ
‘‘ ဂါရယှံ, အာဝုသော,ဓမ္မံ အာပဇ္ဇိံ
‘‘ gārayhaṃ, āvuso,dhammaṃ āpajjiṃ
“贤友,我犯了应受呵责之法,
ᩋᩈᨷ᩠ᨷᩣᨿᩴ ᨷᩤᨭᩥᨴᩮᩈᨶᩦᨿᩴ,
အသပ္ပါယံ ပါဋိဒေသနီယံ,
asappāyaṃ pāṭidesanīyaṃ,
不适当, 应悔过,
ᨲᩴ ᨷᨭᩥᨴᩮᩈᩮᨾᩦ’’ ᨲᩥ.
တံ ပဋိဒေသေမီ’’ တိ.
taṃ paṭidesemī’’ ti.
我为此忏悔。”
- ᨽᩥᨠ᩠ᨡᩪ ᨷᨶᩮᩅ ᨠᩩᩃᩮᩈᩩ ᨶᩥᨾᨶ᩠ᨲᩥᨲᩣ ᨽᩩᨬ᩠ᨩᨶ᩠ᨲᩥ,
ဘိက္ခူ ပနေဝ ကုလေသု နိမန္တိတာ ဘုဉ္ဇန္တိ,
Bhikkhū paneva kulesu nimantitā bhuñjanti,
若比库们受邀请在俗家中用餐,
ᨲᨲᩕ ᨧᩮ ᩈᩣ ᨽᩥᨠ᩠ᨡᩩᨶᩦ
တတြ စေ သာ ဘိက္ခုနီ
tatra ce sā bhikkhunī
那里假如有比库尼
ᩅᩮᩤᩈᩣᩈᨾᩣᨶ-ᩁᩪᨷᩤ ᨮᩥᨲᩣ ᩉᩮᩣᨲᩥ
ဝေါသာသမာန-ရူပါ ဌိတာ ဟောတိ
vosāsamāna-rūpā ṭhitā hoti
站着指点安排:
‘‘ ᩍᨵ ᩈᩪᨷᩴ ᨴᩮᨳ, ᩍᨵ ᩒᨴᨶᩴ ᨴᩮᨳᩣ’’ ᨲᩥ.
‘‘ ဣဓ သူပံ ဒေထ, ဣဓ ဩဒနံ ဒေထာ’’ တိ.
‘‘ idha sūpaṃ detha, idha odanaṃ dethā’’ ti.
“这里给羹,这里给饭。”
ᨲᩮᩉᩥ ᨽᩥᨠ᩠ᨡᩪᩉᩥ ᩈᩣ ᨽᩥᨠ᩠ᨡᩩᨶᩦ ᩋᨷᩈᩣᨴᩮᨲᨻ᩠ᨻᩣ‘‘
တေဟိ ဘိက္ခူဟိ သာ ဘိက္ခုနီ အပသာဒေတဗ္ဗာ‘‘
Tehi bhikkhūhi sā bhikkhunī apasādetabbā‘‘
那些比库应斥责该比库尼:
ᩋᨷᩈᨠ᩠ᨠ ᨲᩣᩅ ᨽᨣᩥᨶᩥ,
အပသက္က တာဝ ဘဂိနိ,
apasakka tāva bhagini,
“贤妹,请回避!
ᨿᩣᩅ ᨽᩥᨠ᩠ᨡᩪ ᨽᩩᨬ᩠ᨩᨶ᩠ᨲᩦ’’ ᨲᩥ.
ယာဝ ဘိက္ခူ ဘုဉ္ဇန္တီ’’ တိ.
yāva bhikkhū bhuñjantī’’ ti.
直到比库们用餐结束”
ᩑᨠᩔᨷᩥ ᨧᩮ ᨽᩥᨠ᩠ᨡᩩᨶᩮᩣ ᨶ ᨷᨭᩥᨽᩣᩈᩮᨿ᩠ᨿ
ဧကဿပိ စေ ဘိက္ခုနော န ပဋိဘာသေယျ
Ekassapi ce bhikkhuno na paṭibhāseyya
假如连一位比库都不开口
ᨲᩴ ᨽᩥᨠ᩠ᨡᩩᨶᩥᩴ ᩋᨷᩈᩣᨴᩮᨲᩩᩴ
တံ ဘိက္ခုနိံ အပသာဒေတုံ
taṃ bhikkhuniṃ apasādetuṃ
斥责该比库尼:
‘‘ᩋᨷᩈᨠ᩠ᨠᨲᩣᩅ ᨽᨣᩥᨶᩥ,
‘‘အပသက္ကတာဝ ဘဂိနိ,
‘‘apasakka tāva bhagini,
“贤妹,请回避!
ᨿᩣᩅ ᨽᩥᨠ᩠ᨡᩪ ᨽᩩᨬ᩠ᨩᨶ᩠ᨲᩦ’’ ᨲᩥ,
ယာဝ ဘိက္ခူ ဘုဉ္ဇန္တီ’’ တိ,
yāva bhikkhū bhuñjantī’’ ti,
直到比库们用餐结束”
ᨷᨭᩥᨴᩮᩈᩮᨲᨻ᩠ᨻᩴ ᨲᩮᩉᩥ ᨽᩥᨠ᩠ᨡᩪᩉᩥ
ပဋိဒေသေတဗ္ဗံ တေဟိ ဘိက္ခူဟိ
paṭidesetabbaṃ tehi bhikkhūhi
那些比库应忏悔:
‘‘ᨣᩤᩁᨿ᩠ᩉᩴ, ᩋᩣᩅᩩᩈᩮᩣ, ᨵᨾᩜᩴ ᩋᩣᨷᨩ᩠ᨩᩥᨾ᩠ᩉᩣ
‘‘ဂါရယှံ, အာဝုသော, ဓမ္မံ အာပဇ္ဇိမှာ
‘‘gārayhaṃ, āvuso, dhammaṃ āpajjimhā
“贤友们,我们犯了应受指责之法,
ᩋᩈᨷ᩠ᨷᩣᨿᩴ ᨷᩤᨭᩥᨴᩮᩈᨶᩦᨿᩴ,
အသပ္ပါယံ ပါဋိဒေသနီယံ,
asappāyaṃ pāṭidesanīyaṃ,
不适当、应悔过
ᨲᩴ ᨷᨭᩥᨴᩮᩈᩮᨾᩣ’’ ᨲᩥ.
တံ ပဋိဒေသေမာ’’ တိ.
taṃ paṭidesemā’’ ti.
我们悔过它。”
- ᨿᩣᨶᩥ ᨡᩮᩣ ᨷᨶ ᨲᩣᨶᩥ ᩈᩮᨠ᩠ᨡ-ᩈᨾᩜᨲᩣᨶᩥ ᨠᩩᩃᩣᨶᩥ,
ယာနိ ခေါ ပန တာနိ သေက္ခ-သမ္မတာနိ ကုလာနိ,
Yāni kho pana tāni sekkha-sammatāni kulāni,
凡是有诸“认定学家”者,
ᨿᩮᩣ ᨷᨶ ᨽᩥᨠ᩠ᨡᩩ ᨲᨳᩣᩁᩪᨷᩮᩈᩩ ᩈᩮᨠ᩠ᨡ-ᩈᨾᩜᨲᩮᩈᩩ ᨠᩩᩃᩮᩈᩩ
ယော ပန ဘိက္ခု တထာရူပေသု သေက္ခ-သမ္မတေသု ကုလေသု
yo pana bhikkhu tathārūpesu sekkha-sammatesu kulesu
若比库在如此诸“认定学家”中
ᨷᩩᨻᩮ᩠ᨻ ᩋᨶᩥᨾᨶ᩠ᨲᩥᨲᩮᩣ ᩋᨣᩥᩃᩣᨶᩮᩣ
ပုဗ္ဗေ အနိမန္တိတော အဂိလာနော
pubbe animantito agilāno
无病且先前未受邀请,
ᨡᩣᨴᨶᩦᨿᩴ ᩅᩤ, ᨽᩮᩣᨩᨶᩦᨿᩴ ᩅᩤ
ခါဒနီယံ ဝါ, ဘောဇနီယံ ဝါ
khādanīyaṃ vā, bhojanīyaṃ vā
把嚼食或噉食
ᩈᩉᨲ᩠ᨳᩣ ᨷᨭᩥᨣ᩠ᨣᩉᩮᨲ᩠ᩅᩣ
သဟတ္ထာ ပဋိဂ္ဂဟေတွာ
sahatthā paṭiggahetvā
亲手接受
ᨡᩣᨴᩮᨿ᩠ᨿ ᩅᩤ, ᨽᩩᨬᩮ᩠ᨩᨿ᩠ᨿ ᩅᩤ,
ခါဒေယျ ဝါ, ဘုဉ္ဇေယျ ဝါ,
khādeyya vā, bhuñjeyya vā,
然后咀嚼或食用者,
ᨷᨭᩥᨴᩮᩈᩮᨲᨻ᩠ᨻᩴ ᨲᩮᨶ ᨽᩥᨠ᩠ᨡᩩᨶᩣ
ပဋိဒေသေတဗ္ဗံ တေန ဘိက္ခုနာ
paṭidesetabbaṃ tena bhikkhunā
那位比库应当忏悔:
“ᨣᩤᩁᨿ᩠ᩉᩴ, ᩋᩣᩅᩩᩈᩮᩣ, ᨵᨾᩜᩴ ᩋᩣᨷᨩ᩠ᨩᩥᩴ
“ဂါရယှံ, အာဝုသော, ဓမ္မံ အာပဇ္ဇိံ
“gārayhaṃ, āvuso, dhammaṃ āpajjiṃ
“贤友,我犯了应受呵责之法,
ᩋᩈᨷ᩠ᨷᩣᨿᩴ ᨷᩤᨭᩥᨴᩮᩈᨶᩦᨿᩴ,
အသပ္ပါယံ ပါဋိဒေသနီယံ,
asappāyaṃ pāṭidesanīyaṃ,
不适当,应悔过,
ᨲᩴ ᨷᨭᩥᨴᩮᩈᩮᨾᩦ” ᨲᩥ.
တံ ပဋိဒေသေမီ” တိ.
taṃ paṭidesemī” ti.
我为此忏悔。”
- ᨿᩣᨶᩥ ᨡᩮᩣ ᨷᨶ ᨲᩣᨶᩥ ᩋᩣᩁᨬ᩠ᨬᨠᩣᨶᩥ ᩈᩮᨶᩣᩈᨶᩣᨶᩥ
ယာနိ ခေါ ပန တာနိ အာရညကာနိ သေနာသနာနိ
Yāni kho pana tāni āraññakāni senāsanāni
凡是那些野坐卧处,
ᩈᩣᩈᩘᨠ-ᩈᨾᩜᨲᩣᨶᩥ ᩈᨷ᩠ᨷᨭᩥᨽᨿᩣᨶᩥ,
သာသင်္က-သမ္မတာနိ သပ္ပဋိဘယာနိ,
sāsaṅka-sammatāni sappaṭibhayāni,
公认有危险、有恐怖的
ᨿᩮᩣ ᨷᨶ ᨽᩥᨠ᩠ᨡᩩ ᨲᨳᩣᩁᩪᨷᩮᩈᩩ ᩈᩮᨶᩣᩈᨶᩮᩈᩩ
ယော ပန ဘိက္ခု တထာရူပေသု သေနာသနေသု
yo pana bhikkhu tathārūpesu senāsanesu
若比库在这样的坐卧处
ᨷᩩᨻᩮ᩠ᨻ ᩋᨷ᩠ᨷᨭᩥᩈᩴᩅᩥᨴᩥᨲᩴ
ပုဗ္ဗေ အပ္ပဋိသံဝိဒိတံ
pubbe appaṭisaṃviditaṃ
事先未告知
ᨡᩣᨴᨶᩦᨿᩴ ᩅᩤ, ᨽᩮᩣᨩᨶᩦᨿᩴ ᩅᩤ
ခါဒနီယံ ဝါ, ဘောဇနီယံ ဝါ
khādanīyaṃ vā, bhojanīyaṃ vā
并把嚼食或噉食
ᩋᨩ᩠ᨫᩣᩁᩣᨾᩮ ᩈᩉᨲ᩠ᨳᩣ ᨷᨭᩥᨣ᩠ᨣᩉᩮᨲ᩠ᩅᩣ
အဇ္ဈာရာမေ သဟတ္ထာ ပဋိဂ္ဂဟေတွာ
ajjhārāme sahatthā paṭiggahetvā
在僧园中接受
ᩋᨣᩥᩃᩣᨶᩮᩣ ᨡᩣᨴᩮᨿ᩠ᨿ ᩅᩤ, ᨽᩩᨬᩮ᩠ᨩᨿ᩠ᨿ ᩅᩤ,
အဂိလာနော ခါဒေယျ ဝါ, ဘုဉ္ဇေယျ ဝါ,
agilāno khādeyya vā, bhuñjeyya vā,
无病而咀嚼或食用者,
ᨷᨭᩥᨴᩮᩈᩮᨲᨻ᩠ᨻᩴ ᨲᩮᨶ ᨽᩥᨠ᩠ᨡᩩᨶᩣ
ပဋိဒေသေတဗ္ဗံ တေန ဘိက္ခုနာ
paṭidesetabbaṃ tena bhikkhunā
那位比库应当忏悔:
“ᨣᩤᩁᨿ᩠ᩉᩴ, ᩋᩣᩅᩩᩈᩮᩣ,ᨵᨾᩜᩴ ᩋᩣᨷᨩ᩠ᨩᩥᩴ
“ဂါရယှံ, အာဝုသော,ဓမ္မံ အာပဇ္ဇိံ
“gārayhaṃ, āvuso,dhammaṃ āpajjiṃ
“贤友,我犯了应受呵责之法,
ᩋᩈᨷ᩠ᨷᩣᨿᩴ ᨷᩤᨭᩥᨴᩮᩈᨶᩦᨿᩴ,
အသပ္ပါယံ ပါဋိဒေသနီယံ,
asappāyaṃ pāṭidesanīyaṃ,
不适当,应悔过,
ᨲᩴ ᨷᨭᩥᨴᩮᩈᩮᨾᩦ” ᨲᩥ.
တံ ပဋိဒေသေမီ” တိ.
taṃ paṭidesemī” ti.
我为此忏悔。”
ᩏᨴ᩠ᨴᩥᨭᩛᩣ ᨡᩮᩣ ᩋᩣᨿᩈᩜᨶᩮᩣ᩠ᨲ
ဥဒ္ဒိဋ္ဌာ ခေါ အာယသ္မန္တော
Uddiṭṭhā kho āyasmanto
具寿们,已经诵出
ᨧᨲ᩠ᨲᩣᩁᩮᩣ ᨷᩤᨭᩥᨴᩮᩈᨶᩦᨿᩣ ᨵᨾᩜᩣ.
စတ္တာရော ပါဋိဒေသနီယာ ဓမ္မာ.
cattāro pāṭidesanīyā dhammā.
四应悔过法。
ᨲᨲ᩠ᨳᩣᨿᩈᩜᨶᩮ᩠ᨲ ᨷᩩᨧ᩠ᨨᩣᨾᩥ, ᨠᨧ᩠ᨧᩥᨲ᩠ᨳ ᨷᩁᩥᩈᩩᨴ᩠ᨵᩤ,
တတ္ထာယသ္မန္တေ ပုစ္ဆာမိ, ကစ္စိတ္ထ ပရိသုဒ္ဓါ,
Tatthāyasmante pucchāmi, kaccittha parisuddhā,
在此我问诸具寿:“于此是否清净?”
ᨴᩩᨲᩥᨿᨾ᩠ᨷᩥ ᨷᩩᨧ᩠ᨨᩣᨾᩥ,ᨠᨧ᩠ᨧᩥᨲ᩠ᨳ ᨷᩁᩥᩈᩩᨴ᩠ᨵᩤ,
ဒုတိယမ္ပိ ပုစ္ဆာမိ,ကစ္စိတ္ထ ပရိသုဒ္ဓါ,
dutiyampi pucchāmi,kaccittha parisuddhā,
第二次我再问:“于此是否清净?”
ᨲᨲᩥᨿᨾ᩠ᨷᩥ ᨷᩩᨧ᩠ᨨᩣᨾᩥ, ᨠᨧ᩠ᨧᩥᨲ᩠ᨳ ᨷᩁᩥᩈᩩᨴ᩠ᨵᩤ,
တတိယမ္ပိ ပုစ္ဆာမိ, ကစ္စိတ္ထ ပရိသုဒ္ဓါ,
tatiyampi pucchāmi, kaccittha parisuddhā,
第三次我再问:“于此是否清净?”
ᨷᩁᩥᩈᩩᨴᩮ᩠ᨵᨲ᩠ᨳᩣᨿᩈᩜᨶᩮᩣ᩠ᨲ,
ပရိသုဒ္ဓေတ္ထာယသ္မန္တော,
parisuddhetthāyasmanto,
于此诸具寿是清净的,
ᨲᩈᩜᩣ ᨲᩩᨱ᩠ᩉᩦ,ᩑᩅᨾᩮᨲᩴ ᨵᩤᩁᨿᩣᨾᩦᨲᩥ.
တသ္မာ တုဏှီ,ဧဝမေတံ ဓါရယာမီတိ.
tasmā tuṇhī,evametaṃ dhārayāmīti.
因此默然。此事我如此忆持。
ᨷᩤᨭᩥᨴᩮᩈᨶᩦᨿᩣ ᨶᩥᨭᩛᩥᨲᩣ.
ပါဋိဒေသနီယာ နိဋ္ဌိတာ.
Pāṭidesanīyā niṭṭhitā.
四应悔过法已结束