慈心九戒

《增支部· 九集· 九支近住经》 中,佛陀教导在家居士可以在受持近住八戒的同时, 持续地向一切众生散播慈爱, 如此能获利大果报、 大功德。 这种近住戒法称为“近住九戒” 或“慈心九戒” 。 传统上, 第九条“慈心戒” 并不属于严格意义上的学处, 因为它并不像前面八条那样的明确的持犯条件, 所以它只是在持守八戒不破的基础上持续地培育慈爱而已。

一、请求三皈依和近住九戒

念诵者念诵内容
求戒者Ahaṃ, bhante, tisaraṇena saha navaṅga-samannāgataṃ uposathasīlaṃ
dhammaṃ yācāmi,
尊者,我乞求三皈依和具足九支的近住戒法,anuggahaṃ katvā sīlaṃ detha me, bhante.
请尊者在摄受后授戒给我!

Dutiyampi, ahaṃ, bhante, tisaraṇena saha navaṅga-samannāgataṃ uposathasīlaṃ
dhammaṃ yācāmi,
第二次,尊者,我乞求三皈依和具足九支的近住戒法,
anuggahaṃ katvā sīlaṃ detha me, bhante.
请尊者在摄受后授戒给我!

Tatiyampi, ahaṃ, bhante, tisaraṇena saha navaṅga-samannāgataṃ uposathasīlaṃ
dhammaṃ yācāmi,
第三次,尊者,我乞求三皈依和具足九支的近住戒法,
anuggahaṃ katvā sīlaṃ detha me, bhante.
请尊者在摄受后授戒给我!
比库Yaṃ ahaṃ vadāmi taṃ vadetha(vadehi).
我念什么,你们(你)就跟着念什么。
求戒者Āma, bhante.
是的,尊者!
自授从此处开始: 返回顶部

二、行三皈依

念诵者念诵内容
比库Namo tassa bhagavato arahato sammāsambuddhassa.礼敬那位跋葛瓦、阿拉汉、 正自觉者
求戒者Namo tassa bhagavato arahato sammāsambuddhassa.(×3)礼敬那位跋葛瓦、阿拉汉、 正自觉者(念三遍)
比库&求戒者Buddhaṃ saraṇaṃ gacchāmi;我皈依佛。Dhammaṃ saraṇaṃ gacchāmi;我皈依法。Saṅghaṃ saraṇaṃ gacchāmi.我皈依僧。Dutiyampi Buddhaṃ saraṇaṃ gacchāmi;第二次,我皈依佛。Dutiyampi Dhammaṃ saraṇaṃ gacchāmi;第二次,我皈依法。Dutiyampi Saṅghaṃ saraṇaṃ gacchāmi.第二次,我皈依僧。Tatiyampi Buddhaṃ saraṇaṃ gacchāmi;第三次,我皈依佛。Tatiyampi Dhammaṃ saraṇaṃ gacchāmi;第三次,我皈依法。Tatiyampi Saṅghaṃ saraṇaṃ gacchāmi.第三次,我皈依僧。
比库Tisaraṇa-gamaṇaṃ paripuṇṇaṃ.三皈依已经圆满。
求戒者Āma, bhante.是的,尊者!

三、近住九戒

念诵者念诵内容
比库&求戒者Pāṇātipātā veramaṇī-sikkhāpadaṃ samādiyāmi.我受持离杀生学处。Adinnādānā veramaṇī-sikkhāpadaṃ samādiyāmi.我受持离不与取学处。

Abrahmacariyā veramaṇī-sikkhāpadaṃ samādiyāmi.我受持离非梵行学处。

Musāvādā veramaṇī-sikkhāpadaṃ samādiyāmi.我受持离虚妄语学处。

Surāmerayamajjapamādaṭṭhānā veramaṇī-sikkhāpadaṃ samādiyāmi.
我受持离放逸之因的诸酒类学处。

Vikālabhojanā veramaṇī-sikkhāpadaṃ samādiyāmi.
我受持离非时食学处。

Nacca-gīta-vādita-visūka-dassana-mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsanaṭṭhānā veramaṇī-sikkhāpadaṃ samādiyāmi.
我受持离观听跳舞、唱歌、音乐、表演;佩戴、粉饰、装扮之因的花鬘、芳香、涂香学处。

Uccāsayana-mahāsayanā veramaṇī-sikkhāpadaṃ samādiyāmi.
我受持离高大床座学处。

Mettā-sahagatena cetasā sabba-pāṇā-bhūtesu pharitvā viharanaṃ samādiyāmi.
我受持以慈爱之心遍满一切生类而住。

四、发愿回向

念诵者念诵内容
求戒者Idaṃ me puññaṃ, āsavakkhayāvahaṃ hotu.愿我此功德,导向诸漏尽!Idaṃ me sīlaṃ, nibbānassa paccayo hotu. 愿我此戒德,为证涅槃缘!Mama puñña-bhāgaṃ sabba-sattānaṃ bhājemi,我此功德分,回向诸有情,Te sabbe me samaṃ puñña-bhāgaṃ labhantu.愿彼等一切,同得功德分!
自授到此结束 返回顶部

五、尊者教诫

念诵者念诵内容
比库Tisaraṇena saha navaṅga-samannāgataṃ uposathasīlaṃ
dhammaṃ sādhukaṃ surakkhitaṃ katvā
善护三皈依和具有九支的近住戒法后,
appamādena sampādetha.
你们要以不放逸而成就!
求戒者Āma, bhante.
是的,尊者!
文 章 目 录