结界

结界甘马语(以石相为例)

询问界相

询问回答确认
Puratthimāya disāya kiṃ nimittaṃ?东方的界相是什么?Pāsāṇo, bhante尊者,是石头Eso pāsāṇo nimittaṃ这石头为界相
Puratthimāya anudisāya kiṃ nimittaṃ?东南方的界相是什么?Pāsāṇo, bhante尊者,是石头Eso pāsāṇo nimittaṃ这石头为界相
Dakkhiṇāya disāya kiṃ nimittaṃ?南方的界相是什么?Pāsāṇo, bhante尊者,是石头Eso pāsāṇo nimittaṃ这石头为界相
Dakkhiṇāya anudisāya kiṃ nimittaṃ?西南方的界相是什么?Pāsāṇo, bhante尊者,是石头Eso pāsāṇo nimittaṃ这石头为界相
Pacchimāya disāya kiṃ nimittaṃ?西方的界相是什么?Pāsāṇo, bhante尊者,是石头Eso pāsāṇo nimittaṃ这石头为界相
Pacchimāya anudisāya kiṃ nimittaṃ?西北方的界相是什么?Pāsāṇo, bhante尊者,是石头Eso pāsāṇo nimittaṃ这石头为界相
Uttarāya disāya kiṃ nimittaṃ?北方的界相是什么?Pāsāṇo, bhante尊者,是石头Eso pāsāṇo nimittaṃ这石头为界相
Uttarāya anudisāya kiṃ nimittaṃ?东北方的界相是什么?Pāsāṇo, bhante尊者,是石头Eso pāsāṇo nimittaṃ这石头为界相
Puratthimāya disāya kiṃ nimittaṃ?东方的界相是什么?Pāsāṇo, bhante尊者,是石头Eso pāsāṇo nimittaṃ这石头为界相

注:其他界相

界相回答确认
Pabbato, bhante.尊者,是Eso pabbato nimittaṃ为界相
Vanaṃ, bhante.尊者,是Etaṃ vanaṃ nimittaṃ为界相
rukkho, bhante.尊者,是Eso rukkho nimittaṃ为界相
Maggo, bhante.尊者,是Eso maggo nimittaṃ为界相
蚁丘Vammiko, bhante.尊者,是蚁丘Eso vammiko nimittaṃ蚁丘为界相
Nadī, bhante.尊者,是Esā nadī nimittaṃ为界相
Udakaṃ, bhante.尊者,是Etaṃ udakaṃ nimittaṃ为界相

结同一共住、同一伍波瑟特界:(《大品· 第二伍波思特篇》)

Suṇātu me bhante saṅgho. 尊者们,请僧团听我说。 Yāvatā samantā nimittā kittitā, 至此四周的界相已宣告, yadi saṅghassa pattakallaṃ, 若僧团已到适时, saṅgho etehi nimittehi sīmaṃ sammanneyya 僧团要依那些界相来结 samāna-saṃvāsaṃ ek’uposathaṃ. 同一共住、同一伍波瑟特界。 Esā ñatti. 这是提案。

Suṇātu me bhante saṅgho. 尊者们,请僧团听我说。 Yāvatā samantā nimittā kittitā, 至此四周的界相已宣告, saṅgho etehi nimittehi sīmaṃ sammannati 僧团正依那些界相结 samāna-saṃvāsaṃ ek’uposathaṃ. 同一共住、同一伍波瑟特界。 Yass’āyasmato khamati, 同意的具寿 etehi nimittehi sīmāya sammati 对于依那些界相为限而结 samāna-saṃvāsāya ek’uposathāya, 同一共住、同一伍波瑟特界, so tuṇh’assa. 请保持沉默, Yassa nakkhamati, so bhāseyya. 不同意者请说。

Sammatā sīmā saṅghena etehi nimittehi, 僧团已依那些界相结了 samāna-saṃvāsā ek’uposathā. 同一共住、同一伍波萨他界。 khamati saṅghassa, tasmā tuṇhī. 僧团同意故,所以沉默。 Evam-etaṃ dhārayāmi. 此事我如此忆持。

结不离三衣界(ti-cīvara-avippavāsa):(《大品·第二伍波萨他篇》)

Suṇātu me bhante saṅgho. 尊者们,请僧团听我说。 Yā sā saṅghena sīmā sammatā 那由僧团所结的 samāna-saṃvāsā ek’uposathā, 同一共住、同一伍波萨他界, yadi saṅghassa pattakallaṃ, 若僧团已到适时, saṅgho taṃ sīmaṃ ti-cīvarena-avippavāsaṃ sammanneyya 僧团要将此界结为不离三衣界, ṭhapetvā gāmañca gāmūpacārañ ca. 除了村落和村落近行处。 Esā ñatti. 这是提案。

Suṇātu me bhante saṅgho. 尊者们,请僧团听我说。 Yā sā saṅghena sīmā sammatā 那由僧团所结的 samāna-saṃvāsā ek’uposathā, 同一共住、同一伍波萨他界, saṅgho taṃ sīmaṃ ti-cīvarena avippavāsaṃ sammannati, 僧团正将此界结为不离三衣界, ṭhapetvā gāmañca gāmūpacārañca. 除了村落和近村处。 Yass’āyasmato khamati, 同意的具寿 etissā sīmāya ti-cīvarena avippavāsassa sammati, 对于将此界结为不离三衣界, ṭhapetvā gāmañca gāmūpacārañca, 除了村落和村落近行处, so tuṇh’assa. 请保持沉默。 Yassa nakkhamati, so bhāseyya. 不同意者请说。

Sammatā sā sīmā saṅghena ti-cīvarena-avippavāso, 僧团已将此界结为不离三衣界 ṭhapetvā gāmañca gāmūpacārañca. 除了村落和村落近行处。 khamati saṅghassa, tasmā tuṇhī. 僧团同意故,所以沉默。 Evam-etaṃ dhārayāmi. 此事我如此忆持。

文 章 目 录