| 询问 | 回答 | 确认 |
| Puratthimāya disāya kiṃ nimittaṃ?东方的界相是什么? | Pāsāṇo, bhante尊者,是石头 | Eso pāsāṇo nimittaṃ这石头为界相 |
| Puratthimāya anudisāya kiṃ nimittaṃ?东南方的界相是什么? | Pāsāṇo, bhante尊者,是石头 | Eso pāsāṇo nimittaṃ这石头为界相 |
| Dakkhiṇāya disāya kiṃ nimittaṃ?南方的界相是什么? | Pāsāṇo, bhante尊者,是石头 | Eso pāsāṇo nimittaṃ这石头为界相 |
| Dakkhiṇāya anudisāya kiṃ nimittaṃ?西南方的界相是什么? | Pāsāṇo, bhante尊者,是石头 | Eso pāsāṇo nimittaṃ这石头为界相 |
| Pacchimāya disāya kiṃ nimittaṃ?西方的界相是什么? | Pāsāṇo, bhante尊者,是石头 | Eso pāsāṇo nimittaṃ这石头为界相 |
| Pacchimāya anudisāya kiṃ nimittaṃ?西北方的界相是什么? | Pāsāṇo, bhante尊者,是石头 | Eso pāsāṇo nimittaṃ这石头为界相 |
| Uttarāya disāya kiṃ nimittaṃ?北方的界相是什么? | Pāsāṇo, bhante尊者,是石头 | Eso pāsāṇo nimittaṃ这石头为界相 |
| Uttarāya anudisāya kiṃ nimittaṃ?东北方的界相是什么? | Pāsāṇo, bhante尊者,是石头 | Eso pāsāṇo nimittaṃ这石头为界相 |
| Puratthimāya disāya kiṃ nimittaṃ?东方的界相是什么? | Pāsāṇo, bhante尊者,是石头 | Eso pāsāṇo nimittaṃ这石头为界相 |
注:其他界相
| 界相 | 回答 | 确认 |
| 山 | Pabbato, bhante.尊者,是山 | Eso pabbato nimittaṃ这山为界相 |
| 林 | Vanaṃ, bhante.尊者,是林 | Etaṃ vanaṃ nimittaṃ这林为界相 |
| 树 | rukkho, bhante.尊者,是树 | Eso rukkho nimittaṃ这树为界相 |
| 路 | Maggo, bhante.尊者,是路 | Eso maggo nimittaṃ这路为界相 |
| 蚁丘 | Vammiko, bhante.尊者,是蚁丘 | Eso vammiko nimittaṃ这蚁丘为界相 |
| 河 | Nadī, bhante.尊者,是河 | Esā nadī nimittaṃ这河为界相 |
| 水 | Udakaṃ, bhante.尊者,是水 | Etaṃ udakaṃ nimittaṃ这水为界相 |
Suṇātu me bhante saṅgho.
尊者们,请僧团听我说。
Yāvatā samantā nimittā kittitā,
至此四周的界相已宣告,
yadi saṅghassa pattakallaṃ,
若僧团已到适时,
saṅgho etehi nimittehi sīmaṃ sammanneyya
僧团要依那些界相来结
samāna-saṃvāsaṃ ek’uposathaṃ.
同一共住、同一伍波瑟特界。
Esā ñatti.
这是提案。
Suṇātu me bhante saṅgho.
尊者们,请僧团听我说。
Yāvatā samantā nimittā kittitā,
至此四周的界相已宣告,
saṅgho etehi nimittehi sīmaṃ sammannati
僧团正依那些界相结
samāna-saṃvāsaṃ ek’uposathaṃ.
同一共住、同一伍波瑟特界。
Yass’āyasmato khamati,
同意的具寿
etehi nimittehi sīmāya sammati
对于依那些界相为限而结
samāna-saṃvāsāya ek’uposathāya,
同一共住、同一伍波瑟特界,
so tuṇh’assa.
请保持沉默,
Yassa nakkhamati, so bhāseyya.
不同意者请说。
Sammatā sīmā saṅghena etehi nimittehi,
僧团已依那些界相结了
samāna-saṃvāsā ek’uposathā.
同一共住、同一伍波萨他界。
khamati saṅghassa, tasmā tuṇhī.
僧团同意故,所以沉默。
Evam-etaṃ dhārayāmi.
此事我如此忆持。
Suṇātu me bhante saṅgho.
尊者们,请僧团听我说。
Yā sā saṅghena sīmā sammatā
那由僧团所结的
samāna-saṃvāsā ek’uposathā,
同一共住、同一伍波萨他界,
yadi saṅghassa pattakallaṃ,
若僧团已到适时,
saṅgho taṃ sīmaṃ ti-cīvarena-avippavāsaṃ sammanneyya
僧团要将此界结为不离三衣界,
ṭhapetvā gāmañca gāmūpacārañ ca.
除了村落和村落近行处。
Esā ñatti.
这是提案。
Suṇātu me bhante saṅgho.
尊者们,请僧团听我说。
Yā sā saṅghena sīmā sammatā
那由僧团所结的
samāna-saṃvāsā ek’uposathā,
同一共住、同一伍波萨他界,
saṅgho taṃ sīmaṃ ti-cīvarena avippavāsaṃ sammannati,
僧团正将此界结为不离三衣界,
ṭhapetvā gāmañca gāmūpacārañca.
除了村落和近村处。
Yass’āyasmato khamati,
同意的具寿
etissā sīmāya ti-cīvarena avippavāsassa sammati,
对于将此界结为不离三衣界,
ṭhapetvā gāmañca gāmūpacārañca,
除了村落和村落近行处,
so tuṇh’assa.
请保持沉默。
Yassa nakkhamati, so bhāseyya.
不同意者请说。
Sammatā sā sīmā saṅghena ti-cīvarena-avippavāso,
僧团已将此界结为不离三衣界
ṭhapetvā gāmañca gāmūpacārañca.
除了村落和村落近行处。
khamati saṅghassa, tasmā tuṇhī.
僧团同意故,所以沉默。
Evam-etaṃ dhārayāmi.
此事我如此忆持。