近住八戒(aṭṭhaṅgasamannāgataṃ uposathasīla)
一、请求三皈依和具足八支的近住戒法
| 念诵者 | 念诵内容 |
|---|---|
| 求戒者 | Ahaṃ, bhante, tisaraṇena saha aṭṭhaṅgasamannāgataṃ uposathasīlaṃ dhammaṃ yācāmi, 尊者,我乞求三皈依和具足八支的近住戒法, anuggahaṃ katvā sīlaṃ detha me, bhante. 请尊者在摄受后授戒给我! Dutiyampi, ahaṃ, bhante, tisaraṇena saha aṭṭhaṅgasamannāgataṃ uposathasīlaṃ dhammaṃ yācāmi, 第二次,尊者,我乞求三皈依和具足八支的近住戒法, anuggahaṃ katvā sīlaṃ detha me, bhante. 请尊者在摄受后授戒给我! Tatiyampi, ahaṃ, bhante, tisaraṇena saha aṭṭhaṅgasamannāgataṃ uposathasīlaṃ dhammaṃ yācāmi, 第三次,尊者,我乞求三皈依和具足八支的近住戒法, anuggahaṃ katvā sīlaṃ detha me, bhante. 请尊者在摄受后授戒给我! |
| 比库 | Yaṃ ahaṃ vadāmi taṃ vadetha(vadehi). 我念什么,你们(你)就跟着念什么。 |
| 求戒者 | Āma, bhante. 是的,尊者! |
自授从此处开始:
返回顶部
二、行三皈依
| 念诵者 | 念诵内容 |
|---|---|
| 比库 | |
| 求戒者 | |
| 比库&求戒者 | |
| 比库 | |
| 求戒者 |
三、近住八戒
| 念诵者 | 念诵内容 |
|---|---|
| 比库&求戒者 | Surāmerayamajjapamādaṭṭhānā veramaṇī-sikkhāpadaṃ samādiyāmi. 我受持离放逸之因的诸酒类学处。 Vikālabhojanā veramaṇī-sikkhāpadaṃ samādiyāmi. 我受持离非时食学处。 Nacca-gīta-vādita-visūka-dassana-mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsanaṭṭhānā veramaṇī-sikkhāpadaṃ samādiyāmi. 我受持离观听跳舞、唱歌、音乐、表演;佩戴、粉饰、装扮之因的花鬘、芳香、涂香学处。 Uccāsayana-mahāsayanā veramaṇī-sikkhāpadaṃ samādiyāmi. 我受持离高大床座学处。 |
四、发愿回向
| 念诵者 | 念诵内容 |
|---|---|
| 求戒者 |
自授到此结束
返回顶部
五、尊者教诫
| 念诵者 | 念诵内容 |
|---|---|
| 比库 | Tisaraṇena saha aṭṭhaṅgasamannāgataṃ uposathasīlaṃ dhammaṃ sādhukaṃ surakkhitaṃ katvā 善护三皈依和具有八支的近住戒法后, appamādena sampādetha. 你们要以不放逸而成就! |
| 求戒者 | Āma, bhante. 是的,尊者! |