禁止熄屏

序诵

ᩈᩩᨱᩣᨲᩩ ᨾᩮ ᨽᨶᩮ᩠ᨲ ᩈᩘᨥᩮᩣ, Suṇātu me bhante saṅgho, 尊者们,请僧团听我[说], ᩋᨩ᩠ᨩᩩᨷᩮᩤᩈᨳᩮᩣ ᨷᨶ᩠ᨶᩁᩈᩮᩣ, Ajjuposatho pannaraso, 今天是十五日伍波萨他。 ᨿᨴᩥ ᩈᩘᨥᩔ ᨷᨲ᩠ᨲᨠᩃ᩠ᩃᩴ, yadi saṅghassa pattakallaṃ, 如果僧团已到适时, ᩈᩘᨥᩮᩣ ᩏᨷᩮᩤᩈᨳᩴ ᨠᩁᩮᨿ᩠ᨿ, saṅgho uposathaṃ kareyya, 僧团应举行伍波萨他, ᨷᩤᨲᩥᨾᩮᩣᨠ᩠ᨡᩴ ᩏᨴ᩠ᨴᩥᩈᩮᨿ᩠ᨿ. pātimokkhaṃ uddiseyya. 诵巴帝摩卡。 ᨠᩥᩴ ᩈᩘᨥᩔ ᨷᩩᨻ᩠ᨻᨠᩥᨧ᩠ᨧᩴ? Kiṃ saṅghassa pubbakiccaṃ? 什么是僧团的事前义务? ᨷᩤᩁᩥᩈᩩᨴ᩠ᨵᩥᩴ ᩋᩣᨿᩈᩜᨶᩮᩣ᩠ᨲ ᩋᩣᩁᩮᩣᨧᩮᨳ, Pārisuddhiṃ āyasmanto ārocetha, 请具寿们告知清净, ᨷᩤᨲᩥᨾᩮᩣᨠ᩠ᨡᩴ ᩏᨴ᩠ᨴᩥᩈᩥᩔᩣᨾᩥ, pātimokkhaṃ uddisissāmi, 我将诵巴帝摩卡。 ᨲᩴ ᩈᨻᩮ᩠ᨻᩅ ᩈᨶᩣ᩠ᨲ ᩈᩣᨵᩩᨠᩴ taṃ sabbeva santā sādhukaṃ 请一切在场者对此好好 ᩈᩩᨱᩮᩣᨾ ᨾᨶᩈᩥ ᨠᩁᩮᩣᨾ. suṇoma manasi karoma. 倾听、作意! ᨿᩔ ᩈᩥᨿᩣ ᩋᩣᨷᨲ᩠ᨲᩥ, ᩈᩮᩣ ᩋᩣᩅᩥᨠᩁᩮᨿ᩠ᨿ, Yassa siyā āpatti, so āvikareyya, 凡是有罪者,他应当发露; ᩋᩈᨶ᩠ᨲᩥᨿᩣ ᩋᩣᨷᨲ᩠ᨲᩥᨿᩣ ᨲᩩᨱ᩠ᩉᩦ ᨽᩅᩥᨲᨻ᩠ᨻᩴ, asantiyā āpattiyā tuṇhī bhavitabbaṃ, 没有罪者应当沉默。 ᨲᩩᨱ᩠ᩉᩦᨽᩣᩅᩮᨶ ᨡᩮᩣ ᨷᨶᩣᨿᩈᩜᨶᩮ᩠ᨲ tuṇhībhāvena kho panāyasmante 因为沉默,就具寿们而言 ‘‘ ᨷᩁᩥᩈᩩᨴ᩠ᨵᩤ’’ ᨲᩥ ᩅᩮᨴᩥᩔᩣᨾᩥ. ‘‘ parisuddhā’’ ti vedissāmi. 我将认为是“清净的”。 ᨿᨳᩣ ᨡᩮᩣ ᨷᨶ ᨷᨧᩮ᩠ᨧᨠᨷᩩᨭᩛᩔ Yathā kho pana pacceka-puṭṭhassa 正如对单一的问题 ᩅᩮᨿ᩠ᨿᩣᨠᩁᨱᩴ ᩉᩮᩣᨲᩥ, veyyākaraṇaṃ hoti, 有所回答。 ᩑᩅᨾᩮᩅᩴ ᩑᩅᩁᩪᨷᩤᨿ ᨷᩁᩥᩈᩣᨿ evamevaṃ evarūpāya parisāya 同样地,在如此之众中 ᨿᩣᩅᨲᨲᩥᨿᩴ ᩋᨶᩩᩈᩣᩅᩥᨲᩴ ᩉᩮᩣᨲᩥ. yāvatatiyaṃ anusāvitaṃ hoti. 有乃至第三次的告知。 ᨿᩮᩣ ᨷᨶ ᨽᩥᨠ᩠ᨡᩩ ᨿᩣᩅᨲᨲᩥᨿᩴ ᩋᨶᩩᩈᩣᩅᩥᨿᨾᩣᨶᩮ Yo pana bhikkhu yāvatatiyaṃ anusāviyamāne 任何比库在乃至第三次的告知时, ᩈᩁᨾᩣᨶᩮᩣ ᩈᨶ᩠ᨲᩥᩴ ᩋᩣᨷᨲ᩠ᨲᩥᩴ ᨶᩣᩅᩥᨠᩁᩮᨿ᩠ᨿ, saramāno santiṃ āpattiṃ nāvikareyya, 若记得有罪而不发露者, ᩈᨾ᩠ᨷᨩᩣᨶᨾᩩᩈᩣᩅᩤᨴᩔ ᩉᩮᩣᨲᩥ. sampajāna-musāvādassa hoti. 则为故意妄语。 ᩈᨾ᩠ᨷᨩᩣᨶᨾᩩᩈᩣᩅᩤᨴᩮᩤ ᨡᩮᩣ ᨷᨶᩣᨿᩈᩜᨶᩮᩣ᩠ᨲ Sampajāna-musāvādo kho panāyasmanto 具寿们,故意妄语 ᩋᨶ᩠ᨲᩁᩣᨿᩥᨠᩮᩣ ᨵᨾᩮᩜᩣ ᩅᩩᨲᩮ᩠ᨲᩣ ᨽᨣᩅᨲᩣ, antarāyiko dhammo vutto bhagavatā, 被世尊说成是障碍法。 ᨲᩈᩜᩣ ᩈᩁᨾᩣᨶᩮᨶ ᨽᩥᨠ᩠ᨡᩩᨶᩣ tasmā saramānena bhikkhunā 因此,记得的比库 ᩋᩣᨷᨶᩮ᩠ᨶᨶ ᩅᩥᩈᩩᨴ᩠ᨵᩤᨷᩮᨠᩮ᩠ᨡᨶ āpannena visuddhāpekkhena 希望所犯清净 ᩈᨶ᩠ᨲᩦ ᩋᩣᨷᨲ᩠ᨲᩥ ᩋᩣᩅᩥᨠᩣᨲᨻ᩠ᨻᩣ, santī āpatti āvikātabbā, 有罪应当发露, ᩋᩣᩅᩥᨠᨲᩣ ᩉᩥᩔ ᨹᩣᩈᩩ ᩉᩮᩣᨲᩥ. āvikatā hissa phāsu hoti. 发露了实是他的安乐。 ᩏᨴ᩠ᨴᩥᨭᩛᩴ ᨡᩮᩣ ᩋᩣᨿᩈᩜᨶᩮᩣ᩠ᨲ ᨶᩥᨴᩤᨶᩴ. Uddiṭṭhaṃ kho āyasmanto nidānaṃ. 具寿们,已经诵出[戒]序。 ᨲᨲ᩠ᨳᩣᨿᩈᩜᨶᩮ᩠ᨲ ᨷᩩᨧ᩠ᨨᩣᨾᩥ, ᨠᨧ᩠ᨧᩥᨲ᩠ᨳ ᨷᩁᩥᩈᩩᨴ᩠ᨵᩤ, Tatthāyasmante pucchāmi, kaccittha parisuddhā, 在此我问诸具寿:“于此是否清净?” ᨴᩩᨲᩥᨿᨾ᩠ᨷᩥ ᨷᩩᨧ᩠ᨨᩣᨾᩥ, ᨠᨧ᩠ᨧᩥᨲ᩠ᨳ ᨷᩁᩥᩈᩩᨴ᩠ᨵᩤ, dutiyampi pucchāmi, kaccittha parisuddhā, 第二次我再问:“于此是否清净?” ᨲᨲᩥᨿᨾ᩠ᨷᩥ ᨷᩩᨧ᩠ᨨᩣᨾᩥ, ᨠᨧ᩠ᨧᩥᨲ᩠ᨳ ᨷᩁᩥᩈᩩᨴ᩠ᨵᩤ, tatiyampi pucchāmi, kaccittha parisuddhā, 第三次我再问:“于此是否清净?” ᨷᩁᩥᩈᩩᨴᩮ᩠ᨵᨲ᩠ᨳᩣᨿᩈᩜᨶᩮᩣ᩠ᨲ, parisuddhetthāyasmanto, 于此诸具寿是清净的, ᨲᩈᩜᩣ ᨲᩩᨱ᩠ᩉᩦ, ᩑᩅᨾᩮᨲᩴ ᨵᩤᩁᨿᩣᨾᩦᨲᩥ. tasmā tuṇhī, evametaṃ dhārayāmīti. 因此默然。此事我如此[忆]持。

ᨶᩥᨴᩤᨶᩴ ᨶᩥᨭᩛᩥᨲᩴ Nidānaṃ niṭṭhitaṃ 序诵结束

略诵

如有障难发生,则后面可以略诵。

ᩈᩩᨲᩣ ᨡᩮᩣ ᨷᨶᩣᨿᩈᩜᨶᩮ᩠ᨲᩉᩥSutā kho panāyasmantehi以下已被具寿们所听闻 ᨧᨲ᩠ᨲᩣᩁᩮᩣ ᨷᩤᩁᩣᨩᩥᨠᩣ ᨵᨾᩜᩣcattāro pārājikā dhammā四巴拉基咖 ᨲᩮᩁᩈ ᩈᩘᨥᩣᨴᩥᩈᩮᩈᩣ ᨵᨾᩜᩣ,terasa saṅghādisesā dhammā,十三僧始终 ᨴᩮ᩠ᩅ ᩋᨶᩥᨿᨲᩣ ᨵᨾᩜᩣ,dve aniyatā dhammā,二不定法 ᨲᩥᩴᩈ ᨶᩥᩔᨣ᩠ᨣᩥᨿᩣ ᨷᩤᨧᩥᨲ᩠ᨲᩥᨿᩣ ᨵᨾᩜᩣ,tiṃsa nissaggiyā pācittiyā dhammā,三十舍堕法 ᨴᩮ᩠ᩅᨶᩅᩩᨲᩥ ᨷᩤᨧᩥᨲ᩠ᨲᩥᨿᩣ ᨵᨾᩜᩣ,dvenavuti pācittiyā dhammā,九十二巴吉帝亚 ᨧᨲ᩠ᨲᩣᩁᩮᩣ ᨷᩤᨭᩥᨴᩮᩈᨶᩦᨿᩣ ᨵᨾᩜᩣ,cattāro pāṭidesanīyā dhammā,四应悔过 ᩈᩮᨡᩥᨿᩣ ᨵᨾᩜᩣ,sekhiyā dhammā,应学法 ᩈᨲ᩠ᨲ ᩋᨵᩥᨠᩁᨱᩈᨾᨳᩣ ᨵᨾᩜᩣ,satta adhikaraṇasamathā dhammā,七止诤法 ᩋᩅᩥᩅᨴᨾᩣᨶᩮᩉᩥ ᩈᩥᨠ᩠ᨡᩥᨲᨻ᩠ᨻᩴ.avivadamānehi sikkhitabbaṃ.应被无争议者学修。

文 章 目 录